Dataset Viewer
Shloka
stringlengths 60
139
| Transliteration
stringlengths 89
146
|
---|---|
धृतराष्ट्र उवाच |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||१-१|| | dhṛtarāṣṭra uvāca .
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ .
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ||1-1|| |
सञ्जय उवाच |
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ||१-२|| | sañjaya uvāca .
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā .
ācāryamupasaṃgamya rājā vacanamabravīt ||1-2|| |
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् |
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||१-३|| | paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm .
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ||1-3|| |
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |
युयुधानो विराटश्च द्रुपदश्च महारथः ||१-४|| | atra śūrā maheṣvāsā bhīmārjunasamā yudhi .
yuyudhāno virāṭaśca drupadaśca mahārathaḥ ||1-4|| |
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् |
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ||१-५|| | dhṛṣṭaketuścekitānaḥ kāśirājaśca vīryavān .
purujitkuntibhojaśca śaibyaśca narapuṃgavaḥ ||1-5|| |
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||१-६|| | yudhāmanyuśca vikrānta uttamaujāśca vīryavān .
saubhadro draupadeyāśca sarva eva mahārathāḥ ||1-6|| |
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ||१-७|| | asmākaṃ tu viśiṣṭā ye tānnibodha dvijottama .
nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te ||1-7|| |
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||१-८|| | bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ .
aśvatthāmā vikarṇaśca saumadattistathaiva ca ||1-8|| |
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः |
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||१-९|| | anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ .
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ||1-9|| |
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१-१०|| | aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam .
paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam ||1-10|| |
अयनेषु च सर्वेषु यथाभागमवस्थिताः |
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||१-११|| | ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ .
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ||1-11|| |
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः |
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१-१२|| | tasya sañjanayanharṣaṃ kuruvṛddhaḥ pitāmahaḥ .
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ||1-12|| |
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१-१३|| | tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ .
sahasaivābhyahanyanta sa śabdastumulo.abhavat ||1-13|| |
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१-१४|| | tataḥ śvetairhayairyukte mahati syandane sthitau .
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ||1-14|| |
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१-१५|| | pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanañjayaḥ .
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ||1-15|| |
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१-१६|| | anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ .
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ||1-16|| |
काश्यश्च परमेष्वासः शिखण्डी च महारथः |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१-१७|| | kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ .
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ||1-17|| |
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते |
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ||१-१८|| | drupado draupadeyāśca sarvaśaḥ pṛthivīpate .
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ||1-18|| |
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् (or लोव्यनु) ||१-१९|| | sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat .
nabhaśca pṛthivīṃ caiva tumulo.abhyanunādayan (lo vyanu)||1-19|| |
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः |
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः |
हृषीकेशं तदा वाक्यमिदमाह महीपते ||१-२०|| | atha vyavasthitāndṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ .
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ||1-20|| |
अर्जुन उवाच |
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ||१-२१|| | hṛṣīkeśaṃ tadā vākyamidamāha mahīpate .
arjuna uvāca .
senayorubhayormadhye rathaṃ sthāpaya me.acyuta ||1-21|| |
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ||१-२२|| | yāvadetānnirikṣe.ahaṃ yoddhukāmānavasthitān .
kairmayā saha yoddhavyamasmin raṇasamudyame ||1-22|| |
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ||१-२३|| | yotsyamānānavekṣe.ahaṃ ya ete.atra samāgatāḥ .
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||1-23|| |
सञ्जय उवाच |
एवमुक्तो हृषीकेशो गुडाकेशेन भारत |
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ||१-२४|| | sañjaya uvāca .
evamukto hṛṣīkeśo guḍākeśena bhārata .
senayorubhayormadhye sthāpayitvā rathottamam ||1-24|| |
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् |
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ||१-२५|| | bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām .
uvāca pārtha paśyaitānsamavetānkurūniti ||1-25|| |
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् |
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ||१-२६|| | tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān .
ācāryānmātulānbhrātṛnputrānpautrānsakhīṃstathā ||1-26|| |
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ||१-२७|| | śvaśurānsuhṛdaścaiva senayorubhayorapi .
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ||1-27|| |
कृपया परयाविष्टो विषीदन्निदमब्रवीत् |
अर्जुन उवाच |
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ||१-२८|| | kṛpayā parayāviṣṭo viṣīdannidamabravīt .
arjuna uvāca .
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ||1-28|| |
सीदन्ति मम गात्राणि मुखं च परिशुष्यति |
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ||१-२९|| | sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati .
vepathuśca śarīre me romaharṣaśca jāyate ||1-29|| |
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते |
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||१-३०|| | gāṇḍīvaṃ sraṃsate hastāttvakcaiva paridahyate .
na ca śaknomyavasthātuṃ bhramatīva ca me manaḥ ||1-30|| |
निमित्तानि च पश्यामि विपरीतानि केशव |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||१-३१|| | nimittāni ca paśyāmi viparītāni keśava .
na ca śreyo.anupaśyāmi hatvā svajanamāhave ||1-31|| |
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||१-३२|| | na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca .
kiṃ no rājyena govinda kiṃ bhogairjīvitena vā ||1-32|| |
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||१-३३|| | yeṣāmarthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca .
ta ime.avasthitā yuddhe prāṇāṃstyaktvā dhanāni ca ||1-33|| |
आचार्याः पितरः पुत्रास्तथैव च पितामहाः |
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ||१-३४|| | ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ .
mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā ||1-34|| |
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||१-३५|| | etānna hantumicchāmi ghnato.api madhusūdana .
api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte ||1-35|| |
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन |
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ||१-३६|| | nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana .
pāpamevāśrayedasmānhatvaitānātatāyinaḥ ||1-36|| |
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् |
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||१-३७|| | tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsvabāndhavān .
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ||1-37|| |
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||१-३८|| | yadyapyete na paśyanti lobhopahatacetasaḥ .
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ||1-38|| |
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||१-३९|| | kathaṃ na jñeyamasmābhiḥ pāpādasmānnivartitum .
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana ||1-39|| |
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः |
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ||१-४०|| | kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ .
dharme naṣṭe kulaṃ kṛtsnamadharmo.abhibhavatyuta ||1-40|| |
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः |
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ||१-४१|| | adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ .
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ||1-41|| |
सङ्करो नरकायैव कुलघ्नानां कुलस्य च |
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ||१-४२|| | saṅkaro narakāyaiva kulaghnānāṃ kulasya ca .
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||1-42|| |
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः |
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||१-४३|| | doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ .
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||1-43|| |
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |
नरके नियतं वासो भवतीत्यनुशुश्रुम (or नरकेऽनियतं) ||१-४४|| | utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana .
narake niyataṃ vāso bhavatītyanuśuśruma ||1-44|| |
अहो बत महत्पापं कर्तुं व्यवसिता वयम् |
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ||१-४५|| | aho bata mahatpāpaṃ kartuṃ vyavasitā vayam .
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ||1-45|| |
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः |
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ||१-४६|| | yadi māmapratīkāramaśastraṃ śastrapāṇayaḥ .
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṃ bhavet ||1-46|| |
सञ्जय उवाच |
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् |
विसृज्य सशरं चापं शोकसंविग्नमानसः ||१-४७|| | sañjaya uvāca .
evamuktvārjunaḥ saṅkhye rathopastha upāviśat .
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ||1-47|| |
सञ्जय उवाच |
तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||२-१|| | sañjaya uvāca .
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam .
viṣīdantamidaṃ vākyamuvāca madhusūdanaḥ ||2-1|| |
श्रीभगवानुवाच |
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||२-२|| | śrībhagavānuvāca .
kutastvā kaśmalamidaṃ viṣame samupasthitam .
anāryajuṣṭamasvargyamakīrtikaramarjuna ||2-2|| |
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते |
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||२-३|| | klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate .
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ||2-3|| |
अर्जुन उवाच |
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ||२-४|| | arjuna uvāca .
kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana .
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ||2-4|| |
गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके |
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान् ||२-५|| | gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke .
hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogān rudhirapradigdhān ||2-5|| |
न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः |
यानेव हत्वा न जिजीविषामस्-
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ||२-६|| | na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ .
yāneva hatvā na jijīviṣāmaḥ te.avasthitāḥ pramukhe dhārtarāṣṭrāḥ ||2-6|| |
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः |
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ||२-७|| | kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasammūḍhacetāḥ .
yacchreyaḥ syānniścitaṃ brūhi tanme śiṣyaste.ahaṃ śādhi māṃ tvāṃ prapannam ||2-7|| |
न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् |
अवाप्य भूमावसपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ||२-८|| | na hi prapaśyāmi mamāpanudyād yacchokamucchoṣaṇamindriyāṇām .
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam ||2-8|| |
सञ्जय उवाच |
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप |
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ||२-९|| | sañjaya uvāca .
evamuktvā hṛṣīkeśaṃ guḍākeśaḥ parantapaḥ .
na yotsya iti govindamuktvā tūṣṇīṃ babhūva ha ||2-9|| |
तमुवाच हृषीकेशः प्रहसन्निव भारत |
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||२-१०|| | tamuvāca hṛṣīkeśaḥ prahasanniva bhārata .
senayorubhayormadhye viṣīdantamidaṃ vacaḥ ||2-10|| |
श्रीभगवानुवाच |
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ||२-११|| | śrībhagavānuvāca .
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase .
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||2-11|| |
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः |
न चैव न भविष्यामः सर्वे वयमतः परम् ||२-१२|| | na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ .
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ||2-12|| |
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ||२-१३|| | dehino.asminyathā dehe kaumāraṃ yauvanaṃ jarā .
tathā dehāntaraprāptirdhīrastatra na muhyati ||2-13|| |
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः |
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ||२-१४|| | mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ .
āgamāpāyino.anityāstāṃstitikṣasva bhārata ||2-14|| |
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ||२-१५|| | yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha .
samaduḥkhasukhaṃ dhīraṃ so.amṛtatvāya kalpate ||2-15|| |
नासतो विद्यते भावो नाभावो विद्यते सतः |
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ||२-१६|| | nāsato vidyate bhāvo nābhāvo vidyate sataḥ .
ubhayorapi dṛṣṭo.antastvanayostattvadarśibhiḥ ||2-16|| |
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् |
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ||२-१७|| | avināśi tu tadviddhi yena sarvamidaṃ tatam .
vināśamavyayasyāsya na kaścitkartumarhati ||2-17|| |
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः |
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ||२-१८|| | antavanta ime dehā nityasyoktāḥ śarīriṇaḥ .
anāśino.aprameyasya tasmādyudhyasva bhārata ||2-18|| |
य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् |
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||२-१९|| | ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate ||2-19|| |
न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः |
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ||२-२०|| | na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ .
ajo nityaḥ śāśvato.ayaṃ purāṇo na hanyate hanyamāne śarīre ||2-20|| |
वेदाविनाशिनं नित्यं य एनमजमव्ययम् |
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||२-२१|| | vedāvināśinaṃ nityaṃ ya enamajamavyayam .
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||2-21|| |
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि |
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ||२-२२|| | vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro.aparāṇi .
tathā śarīrāṇi vihāya jīrṇāni anyāni saṃyāti navāni dehī ||2-22|| |
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ||२-२३|| | nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ .
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ||2-23|| |
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च |
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ||२-२४|| | acchedyo.ayamadāhyo.ayamakledyo.aśoṣya eva ca .
nityaḥ sarvagataḥ sthāṇuracalo.ayaṃ sanātanaḥ ||2-24|| |
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते |
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ||२-२५|| | avyakto.ayamacintyo.ayamavikāryo.ayamucyate .
tasmādevaṃ viditvainaṃ nānuśocitumarhasi ||2-25|| |
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् |
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ||२-२६|| | atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam .
tathāpi tvaṃ mahābāho naivaṃ śocitumarhasi ||2-26|| |
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ||२-२७|| | jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca .
tasmādaparihārye.arthe na tvaṃ śocitumarhasi ||2-27|| |
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत |
अव्यक्तनिधनान्येव तत्र का परिदेवना ||२-२८|| | avyaktādīni bhūtāni vyaktamadhyāni bhārata .
avyaktanidhanānyeva tatra kā paridevanā ||2-28|| |
आश्चर्यवत्पश्यति कश्चिदेन-
माश्चर्यवद्वदति तथैव चान्यः |
आश्चर्यवच्चैनमन्यः शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् ||२-२९|| | āścaryavatpaśyati kaścidenam āścaryavadvadati tathaiva cānyaḥ .
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2-29|| |
देही नित्यमवध्योऽयं देहे सर्वस्य भारत |
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||२-३०|| | dehī nityamavadhyo.ayaṃ dehe sarvasya bhārata .
tasmātsarvāṇi bhūtāni na tvaṃ śocitumarhasi ||2-30|| |
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||२-३१|| | svadharmamapi cāvekṣya na vikampitumarhasi .
dharmyāddhi yuddhācchreyo.anyatkṣatriyasya na vidyate ||2-31|| |
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् |
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ||२-३२|| | yadṛcchayā copapannaṃ svargadvāramapāvṛtam .
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ||2-32|| |
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि |
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ||२-३३|| | atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi .
tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpamavāpsyasi ||2-33|| |
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् |
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ||२-३४|| | akīrtiṃ cāpi bhūtāni kathayiṣyanti te.avyayām .
sambhāvitasya cākīrtirmaraṇādatiricyate ||2-34|| |
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः |
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ||२-३५|| | bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ .
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||2-35|| |
अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः |
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ||२-३६|| | avācyavādāṃśca bahūnvadiṣyanti tavāhitāḥ .
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||2-36|| |
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ||२-३७|| | hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm .
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ||2-37|| |
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ |
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ||२-३८|| | sukhaduḥkhe same kṛtvā lābhālābhau jayājayau .
tato yuddhāya yujyasva naivaṃ pāpamavāpsyasi ||2-38|| |
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु |
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||२-३९|| | eṣā te.abhihitā sāṅkhye buddhiryoge tvimāṃ śṛṇu .
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi ||2-39|| |
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते |
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ||२-४०|| | nehābhikramanāśo.asti pratyavāyo na vidyate .
svalpamapyasya dharmasya trāyate mahato bhayāt ||2-40|| |
व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ||२-४१|| | vyavasāyātmikā buddhirekeha kurunandana .
bahuśākhā hyanantāśca buddhayo.avyavasāyinām ||2-41|| |
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ||२-४२|| | yāmimāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ .
vedavādaratāḥ pārtha nānyadastīti vādinaḥ ||2-42|| |
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् |
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ||२-४३|| | kāmātmānaḥ svargaparā janmakarmaphalapradām .
kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati ||2-43|| |
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||२-४४|| | bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām .
vyavasāyātmikā buddhiḥ samādhau na vidhīyate ||2-44|| |
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन |
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ||२-४५|| | traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna .
nirdvandvo nityasattvastho niryogakṣema ātmavān ||2-45|| |
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके |
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||२-४६|| | yāvānartha udapāne sarvataḥ samplutodake .
tāvānsarveṣu vedeṣu brāhmaṇasya vijānataḥ ||2-46|| |
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ||२-४७|| | karmaṇyevādhikāraste mā phaleṣu kadācana .
mā karmaphalaheturbhūrmā te saṅgo.astvakarmaṇi ||2-47|| |
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||२-४८|| | yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya .
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||2-48|| |
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय |
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ||२-४९|| | dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya .
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ||2-49|| |
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ||२-५०|| | buddhiyukto jahātīha ubhe sukṛtaduṣkṛte .
tasmādyogāya yujyasva yogaḥ karmasu kauśalam ||2-50|| |
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः |
जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ||२-५१|| | karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ .
janmabandhavinirmuktāḥ padaṃ gacchantyanāmayam ||2-51|| |
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||२-५२|| | yadā te mohakalilaṃ buddhirvyatitariṣyati .
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca ||2-52|| |
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ||२-५३|| | śrutivipratipannā te yadā sthāsyati niścalā .
samādhāvacalā buddhistadā yogamavāpsyasi ||2-53|| |
End of preview. Expand
in Data Studio
No dataset card yet
- Downloads last month
- 6