Bharat-NanoBEIR
Collection
Indian Language Information Retrieval Dataset
•
286 items
•
Updated
_id
stringlengths 4
9
| text
stringlengths 271
10.8k
|
---|---|
5836 | मायोलोडिस्प्लास्टिक सिन्ड्रोम् (MDS) वयसा आश्रितस्य स्टेम सेल्- रोगस्य लक्षणम् अस्ति, यस्मिन् सक्रिय अनुकूली प्रतिरक्षा- प्रतिक्रियायाः जैविक लक्षणानि सन्ति, तथा अकार्यकारी रक्तसंस्था अपि अस्ति । अस्मिन् लेखे अस्मिन् विषये सूचितम् अस्ति यत् माइलोइड-उत्पन्नस्य शमन-कोशिकाः (MDSC), यानि प्रतिरक्षा-अवरोधनम्, ज्वलनम्, तथा कर्करोगाः च सह क्लासिकल् यरूपेण संबन्धिताः सन्ति, MDS-रोगिनां अस्थि मज्जायां उल्लेखनीयरूपेण वर्धन्ते, तथा निष्प्रभावी रक्तसंश्लेषणस्य विकासस्य विषये रोगजनन-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति-प्रकृति- ये क्लोनलरूपेण विशिखराः MDSC- यानि रक्तसंचयस्य दमनकारीः सिटोकिन् अतिप्रदानेन कुर्वन्ति, तथा स्वस्वजातीय रक्तसंचयप्रधानानां लक्ष्यानां शक्तिशालीानां अपोप्टोटिकप्रभावकारिणां रूपे कार्यं कुर्वन्ति । बहुविधं संक्रमणयुक्तं कोष्ठं प्रयोगं कृत्वा, वयं ज्ञातवन्तः यत् एमडीएससी विस्तारः सीडी३३ सह प्रोइन्फ्लेमेटरी अणुः एस१००ए९-स् य परस्परक्रियायाः कारणात् भवति। एते द्वे प्रथिने कार्यशील लिगाण्ड- रिसेप्टर- युग्मस्य निर्माणं कुर्वन् , ये CD33s इम्यूनोरिसेप्टर- टायरोसीन- आधारीय निषेध- मोटिफ (ITIM) प्रति अवयवान् प्रतिपादयन्ति, अपक्व- मायलॉयड- कोशिकाभिः उपद्रवीय साइटोकिन्स् IL- १० तथा TGF- β- उत्सर्जनं प्रेरितं कुर्वन्ति । S100A9 अनुवांशिक चूडाः MDSC- र्धातुकस्य अस्थि मज्जायां संचयं दर्शयन्ति, यस्मिन् क्रमिक- बहुवंश- सितापेनियायाः च विकासः भवति । महत्वपूर्णं यत्, MDSC- र्धस्य प्रारम्भिकं बलपूर्वकम् परिपक्वत्वं यावत् सर्व- ट्रांस- रेटिनोइक- अम्ल- उपचारद्वारा वा सक्रिय इम्यूनोरेसेप्टर्- टायरोसिन- आधारीकृत- सक्रियण- मोटिफ- धारक (ITAM- धारक) अनुकूलक- प्रोटीन (DAP12) CD33 सिग्नलिंगस्य विच्छेदनद्वारा रक्तविज्ञानविषयक- वर्णरूपं रक्षितम् । एतेन निष्कर्षेन सूचितम् अस्ति यत् S100A9/ CD33 मार्गद्वारा प्रेरितः MDSC- र्प्रथमस्थस्थस्थस्थि मज्जाविस्तारः रक्तसंस्थायाः विकारं करोति, तथा च MDS- र्विकारस्य विकासं करोति । |
7912 | आयडी एलिमेन्टः लघु-अन्तरालम् एलिमेन्टः (SINEs) अस्ति, यानि अनेक-राक्षस-जनम-समूहानां उच्च-प्रतिलिपि-संख्यायां लभन्ते । BC1 RNA, ID- सम्बन्धि प्रतिलिपिः, BC1 RNA जीनस्य एकैकस्य प्रतिलिपिः प्राप्तः अस्ति । BC1 RNA जीनं कृन्तकानां जीनोममध्ये ID एलिमेन्ट् एम्पलीफिकेशनस्य गुरुजनं सिद्धम् अभवत् । आयडी-घटकानि पुनः स्थानिवद्भाव इति प्रक्रियायाम् विसर्जितानि भवन्ति । प्रतिपादने प्रक्रियायां अनेकेषु नियमनप्रक्रियासु सम्भावनं भवति । एतेषु नियमन-चरणेषु उचितं ऊतकेषु लिपि-लेखनम्, लिपि-लेखनस्य स्थिरीकरणम्, रिवर्सलिपि-लेखनार्थं आरएनए लिपि-लेखनस्य प्रामिन्गम्, एकीकरणम् च सम्मिलितानि भवितुं शक्नुवन्ति । अस्मिन् अध्ययने आरएनए-प्रतिक्रियायाः पूर्वनिर्धारणं प्रति प्रतिलोमणे केन्द्रितः अस्ति । BC1 RNA जीन प्रतिलिपिः स्वीय प्रतिलोम प्रतिलिपिं प्रभावशाली अन्तः-अणुगत-स्थाने विशिष्ट-रूपेण प्रवर्त्तयितुं समर्थः दृश्यते । ३ -अद्वितीयप्रदेशस्य द्वितीयकसंरचनायाः परिणामः स्व-प्रधानत्वस्य क्षमता अस्ति । आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए.ए. इत्यस्य उत्पत्तिकर्मकत्वेन आर.एन.ए.ए. इति। |
18670 | मानवस्वास्थ्यस्य रोगाणां च जैविकप्रक्रियायां डी एन ए मेथिलेशनः महत्त्वपूर्णं भुमिकां करोति । ननु तादृशानां प्राविधिकानां उन्नतिभिः मानवकोशिकाणां विषये निष्पक्षः सम्पूर्ण-जनम-डीएनए-मेथिलेसन-विश्लेषणः कर्तुं शक्यते । 24.7-गुणाः (प्रति-अण्डा १२.३गुणाः) कभरेजः पूर्ण-जनम-बिस्ल्फाइट अनुक्रमणस्य उपयोगेन, वयं YH परियोजनायां जिनमस्य विवृतं कृतम्, तद्वत् समान आशियाई व्यक्तिसम्बन्धेन मानवस्य परिधीय-रक्तस्य मोनोन्यूक्लेअर-कोशिकासु (PBMC) एकस्यैव अनुक्रमस्य व्यापक (92.62%) मेथिलोमा-विश्लेषणस्य च रिपोर्टं ददाति। पीबीएमसी-मण्डलम् विश्वव्यापीयाः क्लिनिकल-रक्तपरीक्षानां महत्त्वपूर्णं स्रोतकं भवति । अस्मिन् अध्ययने ६८.४% CpG स्थानेषु च < ०.२% न- CpG स्थानेषु मेथिलेटिडः आसीत्, यस्मात् सिद्धम् अभवत् यत् न- CpG साइटोसिन् मेथिलेटिडः मानवस्य PBMC- मे अल्पः अस्ति । पीबीएमसी मेथिलोमे विश्लेषणं २० विशिष्ठ जीनोमिक विशेषताणां कृते समृद्ध एपिजेनोमिक परिदृश्यं प्रकटयत्, तयोः नियमन, प्रोटीन-कोडिंग, नॉन-कोडिंग, आरएनए-कोडिंग, पुनरावृत्ति-अनुक्रमः च समाविष्टः। अस्मिन् मेथिलोमे डाटाः YH जीनोम अनुक्रमेण समाकलितम्, येन किमपि व्यक्तेषु द्वयोः हाप्लोइड मेथिलोमेषु (allele-specific methylation (ASM)) प्रथमं व्यापकम् आकलनं सम्भवेत्, तथा 287 जनेषु 599 हाप्लोइड-विभेदयुक्त-मेथिलित-क्षेत्रेषु (hDMRs) परिचयं कर्तुं अनुमन्त्रितम् । एतेषु ७६ जीनानां मध्ये २ के. बी. अन्तराले एच. डी. एम. आर. (hDMR) आसन् । एस् एमः पुनः पुनरावर्तते इति तथैव मानवस्य पीबीएमसी- मे एस् ई- सह सह अतिसंबद्धः अस्ति इति एतेभ्यः डाटाः प्रदर्शयन्ति । अस्मिन् अध्ययने, नन् विदितेषु समानानि अध्ययनानि च समाविष्टानि, भवित्रीषु उपजन्यविज्ञानस्य अनुसंधानार्थं व्यापकानि संसाधनानि उपलब्धानि सन्ति, नन् विदितेषु अनुक्रमणप्रौद्योगिकानि बृहत्-आकारे उपजन्यविज्ञानस्य अध्ययनार्थं आदर्शरूपेण प्रस्थापितानि सन्ति। |
33370 | ग्लियोब्लास्टोमाः घातककर्करोगाः सन्ति ये स्व-नवनीकरणयुक्ताः ग्लियोब्लास्टोमा स्टेम सेल्स् (जीएससी) द्वारा संरक्षितः कार्यशीलः सेलुलरः पदानुक्रमः प्रदर्शयन्ति । जी.एस.सी.स् तु अणुमार्गैः विनियोजितं भवति, यानि मूलाधारक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोटक-विस्फोट अस्मिन् अध्ययने निर्धारितः यत् A20 (TNFAIP3), कोष्ठजीवितत्वस्य तथा NF- kappaB मार्गस्य नियामकः, mRNA तथा प्रोटीनस्तरयोः नन्- स्टेम ग्लियोब्लास्टोमा कोष्ठानां सापेक्षतया GSC- स्थले अतिप्रसक्तः अस्ति । GSC-षु A20-नाम् कार्यात्मक-अर्थस्य निर्धारणेन, वयं लघु- hairpin RNA (shRNA) -नाम् lentiviral-mediated delivery-या सह A20-प्रकृतिं लक्ष्यीकृतवन्तः । A20 अभिव्यक्तिम् प्रतिरोधयित्वा जी. एस. सी. वृद्धिः घटते, तथा जीर्णोद्धारः च घटते, यन्त्रैः सह सह संबद्धः, पेशीय- चक्रस्य प्रगतिः घटते, तथा p65/ RelA- रसायनस्य फॉस्फोरिलेशनम् घटते च। GSC- स्थाने A20- स्तरीयवृद्धौ अपोप्टोटिक- प्रतिरोधः अभवत् । TNF- अल्फा- प्रेरितं कोष्ठमृत्युः GSC- स्थाने TNF- अल्फा- प्रेरितं कोष्ठमृत्युः तुल्यम् आसीत्, किन्तु A20- स्तरीय- अपोप्टोसिसः TNF- अल्फा- प्रेरितं कोष्ठमृत्युः प्रति GSC- स्थाने संवेदनशीलताम् अकरोत् । A20- नाकडाउनात् परतः जी. एस. सी. - कस्य घटः जी. एस. सी. - कस्य स्व- नवीकरणस्य क्षमतेः घटः प्राथमिक- द्वितीयक- न्युरोस्फीयर- निर्माण- परीक्षणेषु योगदानम् अकरोत् । A20 लक्ष्यणस्य कारणात् GSCs- इत्येतयोः ट्यूमरजनन क्षमताः घटते, अतः मानव- ग्लियोमा xenografts- उपरि चूहानां जीवितकालः वर्धते। ग्लियोमायुक्ते रोगिणां जीनोम- डाटाबेसस्य इन्द्राग्नीविश्लेषणात् एव सूचितम् यत् ए२० अतिप्रकाशनं च वर्धनं जीवितेः सह विपरीतसंबन्धं वर्तते । एते सर्वे एकत्रिभिः आद्यैः दर्शयति यत् A20 ग्लियोमा स्तम्बकोशिका उपसङ्ख्यायां प्रभावं कृत्वा ग्लियोमा रक्षणे योगदानं करोति। यद्यपि लिम्फोमायां ए२०-मण्डलस्य उत्परिवर्तनं निष्क्रियं करोति, ए२०-मण्डलस्य ट्यूमर-दमनकर्तृकत्वे कार्यम् कर्तुं शक्यते, तथापि ग्लियोमा-जनम-अनुक्रमणस्य माध्यमात् ए२०-मण्डलस्य उत्परिवर्तनं न कृतम् अस्ति। अस्मिन् अध्ययने ए२०-मण्डलस्य जीएससी-जीवितत्वस्य प्रवर्तनं कृत्वा ग्लियोमा-मण्डलस्य ट्यूमर-वर्धकत्वे कार्यम् कर्तुं शक्यते इति सूचितम्। अतः कर्करोगविरोधी उपचारं सतर्कतया विहाय्य यत् प्रभावः ट्यूमरप्रकारे अवलंबितः भिन्नः भवति । |
36474 | मानवभ्रूणकोशिकाणां (एचईएससी) तथा प्रवर्तक-बहुशक्तियुक्ताः कोशिकाणां (एचआईपीएससी) पूर्णतया सम्भाव्यत्वेन परिणतम् कर्तुम् आनुवंशिक-संशोधनस्य कार्यक्षमः पद्धतः आवश्यकः अस्ति । तथापि, कोशिकाप्रकारविशेषेण वंशानुक्रमस्य प्रतिपादकं निर्मातुं प्रविधिः, तथा च जीनलक्षणेन जीनानां व्यवधानं, मरम्मतं वा अतिप्रदर्शनं कर्तुं विश्वसनीयं साधनं, उत्तमतमं निष्फलं भवति, अतः नियमितरूपेण उपयोगं न भवति। अस्मिन् लेखे मानवस्य प्लुरिपोटेंट-कोशिकासु त्रयाणां जीनां अत्यधिक-कार्यक्षम-लक्ष्यीकरणं जंक-फिंगर-न्यूक्लेअसे (ZFN) -मध्यस्थीकृत-जनम-संशोधनस्य उपयोगेन सूचितम् अस्ति । प्रथमतः, OCT4 (POU5F1) लोकसस्य कृते विशिष्टाः ZFNs उपयुज्य, वयं hESC-ानां प्लुरिपोटेंट् अवस्थायाः निरीक्षणार्थं OCT4-eGFP रिपोर्टर-कोशिकाः निर्मिताः। द्वितीयम्, अस्मिन् एएवीएस१ स्थानम् अन्तर् उपयुज्य एकं ट्रांसजेनम् उपयुज्य औषध-उत्पादकम् अतिप्रदर्शनं यन्त्रं निर्मितम् । अन्ततः, वयं PITX3 जीनम् लक्ष्यितवन्तः, यत् ZFNs-भिः नन्-एक्सप्रेस्ड जीनान् hESCs-षु hiPSCs-षु लक्ष्यितवन्तः प्रतिपादकः कोष्ठिकाः निर्मिताः भवितुं शक्नुवन्ति। |
70490 | सम्भाव्यता-संख्येयः रोगनिदानस्य अचूकतायाः उत्तम उपायः अस्ति, यद्यपि अस्य उपयोगः क्वचित् भवति, यतः अस्य व्याख्याय एकं गणना यन्त्रं आवश्यकं भवति, येन रोगस्य "सम्भाव्यता" तथा "संयोगाः" इत्ययोः मध्ये अग्रे-अगरे परिवर्तनीयानि भवितव्यानि। अस्मिन् लेखे सम्भाव्यतासम्बन्धानां व्याख्याय सरलतरविधिः विवक्षितः, यस्मिन् गणनायन्त्रं, नामग्रम्, रोगस्य संभाव्यतासम्बन्धं इत्यनेन परिवर्तनं च न क्रियते । अनेके उदाहरणानि दर्शयन्ति यत् चिकित्साविदः शय्यास्थाने रोगनिदानस्य निर्णयान् परिष्कृत्य कर्तुम् एतादृशं पद्धतिनिमित्तं किं कर्तुं शक्नोति। |
87758 | सामान्यं श्लेष्ममध्यं (CIMT) तथा कटिस्थस्य श्लेष्मपीडस्य (ABPI) सूचकं एथेरोस्क्लेरोसिसस्य प्रतिस्थापनं मार्करं रूपेण प्रयुज्यते, तथा च एथेरोस्क्लेरोसिसस्य कठोरतायाः सह संबन्धः प्रतीयते, तथापि समग्र एथेरोस्क्लेरोटिक भारस्य सह तेषां संबन्धः पूर्वं न मूल्याङ्कितः। वयं CIMT- च ABPI- च एथेरोमा भारं यथा पूर्णशरीरस्य चुम्बकीय- अनुनाद- एंजियोग्राफी (WB-MRA) द्वारा माप्यते, तथैव तुलनामहे। METHODS लक्षणयुक्तं परिधीय- धमन्य- रोगं ५० रुग्णान् प्रति निवेदितवन्तः । विश्राम- व्यायाम- एबीपीआई- परीक्षणं कुर्वन् अल्ट्रासाउण्ड- प्रयोगेन सीआईएमटी- मापनं कृतम् । WB- MRA 1.5T MRI स्कैनरमध्ये कृतम्, तत्र 4 मात्रायाः प्राप्तिः, अन्तः श्रावणीयाया गडोलिनीयम गडोटेरेट मेग्लुमिनस्य (डोटारेम, गुर्बेट, फ़्रान्स) विभाजितं खुराकम् उपयुज्य कृतम्। WB- MRA- दत्ताः ३१ अवयवविभागेषु विभक्तानि, प्रत्येकं स्कोरं प्रकाशनालयस्य संकीर्णतायाः अनुसारम् कृतम् आसीत्: ० = सामान्यम्, १ = < ५०%, २ = ५०- ७०%, ३ = ७०- ९९%, ४ = वाहिनीयाः अवरुद्धता। तयोः भागानां स्कोर्स् समारोपितः, अतः एथेरोमा स्कोर्स् इति मानकीकृतं स्कोर्स् गणना कृतम् । परिणामः एथेरोस्क्लेरोटिक भारः उच्चः आसीत्, एथेरोमायाः मानकीकृतं स्कोरम् ३९. ५± ११ आसीत् । सामान्य CIMT- परीक्षणं सम्पूर्णशरीरस्य धात्वङ्गस्य स्कोरसहितं सकारात्मकं सम्बन्धं दर्शयति (β 0.32, p = 0.045) तथापि अस्य कारणं गर्दभस्य तथा छातीभागस्य (β 0.42 p = 0.01) सह तस्य प्रबलं सम्बन्धं, शेषशरीरस्य सह च न। एबीपीआई- र्धातोः पूर्णशरीराणि (β- ०. ३९, p = ०. ०१२) सह सहसंबद्धता आसीत्, यया इलियो- फेमरोल- पोतानां सह प्रबलः सहसंबन्धः आसीत्, किन्तु छात्रे वा गर्दने वासादिषु सह संबन्धः न आसीत् । बहुविधं रेखात्मकं प्रतिगमनं कृत्वा CIMT- च समग्रं एथेरोमाभारं (β 0. 13 p = 0. 45) न समसङ्गतं, किन्तु ABPI- च एथेरोमाभारं (β - 0. 45 p = 0. 005) समसङ्गतं आसीत् । निष्कर्षः एबीपीआई, न किन्न्वा सीआईएमटी, लक्षणयुक्ता परिधीय धमन्योगाः जनसङ्ख्यायां सम्पूर्णशरीरप्रतिबिम्बेन वृद्धिप्राप्ते चुम्बकीय अनुनाद- एंजियोग्राफीया मापने समग्र एथेरोमा भारसहितं संबन्धः अस्ति । तथापि इदम् मुख्यतया इलियो- फेमरोल एथेरोमा भारस्य सह दृढं सम्बन्धं कारणम् अस्ति । |
92308 | विश्वव्यापीः लगभगम् १% गर्भवतीः महिलाः हेपाटाइटिस-सी विषाणूना (एचसीवी) सततम् आक्रान्ताः सन्ति । माता-बालयोः मध् यम् एच. सी. व् य् संक्रमणं ३-५% गर्भावस्थायां भवति, बालानां मध् यम् अधिकाः नवसंक्रमणं भवति च। एच. सी. व्ही. - विशिष्टाः सीडी८.. +) साइटोटोक् सिक् टी लिम्फोसाइट्सः (सी. टी. एल. स्) तीव्र एच. सी. व्ही. संसर्गस्य क्लीरेन्स् मध्ये महत्वपूर्णः अस्ति, किन्तु ६०-८०% संसर्गः यावत् तिष्ठति, तयोः कोशिकाः कार्यकारणम् समाप्तं भवति अथवा टी- कोशिकायाः अनुज्ञायाः पलायनं कुर्वन्ति । गर्भधारणकाले एचसीवी प्रतिपादनाय वृद्धिः सूचितवती यत् मातृ- भ्रूणस्य प्रतिरक्षा- सहनशीलतायाः यन्त्रं एचसीवी- विशिष्ट सीटीएल- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- ल्- अस्मिन् सम्भावने एव आकलनं कर्तुम्, वयं द्वयोः स्त्रियां मध्ये क्रमेण गर्भधारणकाले च पश्चात् संचलितं विषाणूनां अर्ध-जातिः वर्णयन् । गर्भधारणकाले एचएलए वर्ग- I उपसर्गाणां मध्ये केचन पलायन- उत्परिवर्तनानां हानिः प्रकटितः यत् अधिकं अनुकूल- विषाणूनां उद्भवः सह सम्बद्धः आसीत् । जन्मनिवृत्तौ पुनः CTL- चयनात्मकं दबावं प्रवर्तितम्, तत्समये एव एपिटोपेषु एस्केप- उत्परिवर्तनं पुनः अर्धजातिषु प्राधान्यं प्राप्नोत्, तथा विषाणूनां भारः तीव्रतया घटतम् । महत्वपूर्णं यत्, परजन्मादिमार्गे प्रसारितानां विषाणूनां मध्ये वैरिकेण विपरित उत्परिवर्तनानां कारणात् वर्धमानः योग्यता आसीत् । अस् माकं निष्कर्षः इदम् सूचितं यत् गर्भावस्थायाः प्रतिरक्षा-नियमन-परिवर्तनानि एचसीवी वर्ग-१ उपसर्गाणां CTL-निर्वाचन-दबाबम् कमयति, येन वर्टिकल-प्रसारणं सुगमं भवति, यतो हि प्रतिपादने उत्तम-योग्यता भवति। |
97884 | स्पाण्डीलोआर्थ्रोपाथी (SpA) इति शब्दः वर्णयति, एवं संबन्धितस्फोटकसंयुक्तरोगानां समूहं परिभाषयति, येषां विशिष्टस्य क्लिनिकलस्य लक्षणं, एवं प्रमुखस्य हिस्टो-अनुकूलता-संकुलस्य प्रथमवर्गस्य HLA-B27 अणुः सह विशिष्टं सम्बन्धं वर्तते । पञ्च उपसमूहानि विभक्तानि सन्ति - आङ्किलोसिन्ग स्पाण्डाइलिटिस, रिएक्टिभ आर्थराइटिस, सोरियाटिक आर्थराइटिस, आर्थराइटिस एसोसिएटिड इनफ्लेमेटरी ड्यूटी, अनडिफेरिनेटिड स्पाण्डाइलिटिस। स्पाँडिलाइटिसः अधिकतर रोगिणां रोगस्य प्रारम्भिक अवस्थाने एव भवति । प्रारम्भिक- साक्रोइलाइटिस- रोगस्य निदानस्य कानिचन कठिनाइः पराजित्य, गतिशील- चुम्बकीय- अनुनाद- प्रतिमाकरणं साक्रोइलायक- संयुक्तानां तीव्र- दीर्घ- परिवर्तनानि च दृश्यम् अकरोत् । स्पाय्लियाक- आक्रान्ते रोगिणां स्राव- जठरेषु जठराणां सूजनं हालम् एव अधिकं विवक्षितम्; इम्यूनोहिस्टोलोजी च इन्सिटू हाइब्रिडराइजेशनम् उपयुज्य टी- कोष्ठिकाः, मैक्रोफागेस्, च विभिन्नः साइटोकिन्स् आगतानि। बायोप्सी- नमुनाः निर्देशित- कम्प्युटर- टोमोग्राफी- उपकरणे प्राप्ताः, तथैव अध्ययन- स्थले अन्तः- आर्मिटिगुलर- कोर्टीकोस्टिरॉइड- उपचारः सफलतापूर्वकं कृतः । एतयोः बायोप्सी- नमुनाणां अन्वेषणात् आरथ्राइटिस- संबद्धानां जीवाणूनां डीएनएः अनुपस्थितः इति प्रदर्शिता। स्पायाल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल्-अल् आरम्भिकं जीवाणूज्वरसंक्रमणस्य कारणं स्पन्दितमृगाणां आनुवंशिकपरिवर्तनं किं भवति इति अद्यापि ज्ञातुं न शक्यते। दीर्घकालिकरोगाणां मध्ये स्व-प्रतिरक्षा यन्त्रं अधिकं महत्त्वपूर्णं भवति । |
104130 | अस्थि ऊतकः सततम् अस्थि-कोशिकाभिः समर्थितः भवति। ननु च, नानाविधैः अध्ययनैः प्रतीयते यत् दीर्घस्थानां परिवर्तनं कर्तुम् मेसेंकिमास् (MSC) - कक्ष्याः योगदानं कुर्वन्ति । कपाल-मुख-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अ क्रैनियोफेशियल-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि अत्र, वयं क्रैनियोफेशियल-अस्थिनां मुख्यम् एमएससी जनसङ्ख्यां स्वीकृत्य सिन्धु-मेसेन्काइमे अन्तर्गतम् ग्ल्य्-१+ कोष्ठिकां विवक्षितवन्तः। ते रक्तवाहिन्याम् सह संबद्धं न भवन्ति, प्रौढानां सर्वाणि कपाल-मुख-अस्थिनां उत्पत्तिकर्मकाः भवन्ति, तथा च घर्षण-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्बन्धि-सम्ब Gli1+ कोशिकाः in vitro- मे विशिष्ट MSC- यानि सन्ति । Gli1+ कोशिकाणां अपहरणं क्रैनिओसिन्स्टोसिसं तथा कपालवृद्धीनिषेधं च कारयति, यस्मात् इदम् सूचितम् अस्ति यत् एते कोशिकाः अपरिहार्यतया स्टेम- कोशिकाः सन्ति । क्रैन्निओसिन्स्टोसिसयुक्तेषु चरुषु क्रैन्निओसिन्स्टोसिसः घटते, इदम् सूचितं यत् क्रैन्निओसिन्स्टोसिसः घटित- स्तम्भाः कोशिकाः संभवन्ति । अस्मिन् अध्ययने इदम् सूचितम् यत् क्रैनियोफेशियल सिचः क्रैनियोफेशियल अस्थिस्थिस्थिस्फूर्तिः च कृते MSCs-यै अनन्यं स्थानं ददाति । |
116792 | अपस्मारस्य रोगस्य उपचारार्थं अधिकप्रभावी चिकित्सायाः विकासार्थं अपस्मारजननस्य मध्यस्थत्वेन आणविकप्रणालीनां बोधः अतिमहत्त्वपूर्णः अस्ति । अस्मिन् समये एव ज्ञातम् यत् स्तनपादानां रेपामाइसिनस्य (mTOR) सिग्नलिन्ग मार्गेण उपद्रवजननम् भवति, तथा mTOR अवरोधकाः कफसंकीर्णतायाः मासेषु उपद्रवजननम् रोचयन्ति। अत्र, वयं स्थूल-अधिस्नेह-रोगाद् उत्पद्यमानः श्लेष्म-प्रभावात् उत्पद्यमानः श्लेष्म-प्रभावात् उत्पद्यमानः श्लेष्म-प्रभावात् उत्पद्यमानः श्लेष्म-प्रभावात् उत्पद्यमानः श्लेष्म-प्रभावात् कृच्छ्र-मॉडल-मात्रायाः सम्भाव्य-भूमिकायाः अन्वेषणं कृतवन्तः । काइनाट्- प्रेरितं तीव्रं क्रन्दनं mTOR मार्गस्य द्विधातुकं सक्रियं कृतम्, यत् फोस्फो- एस- ६ (P- S6) अभिव्यक्ति- वृद्धिः स्पष्टं भवति । पी- एस६ अभिव्यक्तिः आरम्भिकतः उत्कर्षः क्रुधः प्रारम्भ्य १ घन्टे एव आरब्धः, ३- ६ घन्टे एव उत्कर्षः अभवत्, २४ घन्टे एव हिप्पोकैम्पस् तथा नियोकोर्टेक्सयोः स्थितौ पुनः मूलसूत्रं प्राप्तम्, इदम् एव प्रतिपादितम् यत् तीव्र क्रुधः क्रियाद्वारा mTOR सिग्नलिङ्ग्स् व्यापकतया उत्तेजितम् अभवत् । स्थितिः अपस्मारस्य निवारणानन्तरं हिप्पोकैम्पसमात्रे पी- एस- ६- र्धातोः द्वितीयः वृद्धिः अवलोकितः, यः ३ दिनानि आरभत, ५- १० दिनानि पर्यन्तं उच्चतरं जातं, तथा च कैनाट- इंजेक्शनानन्तरं कैकेयत्वाद्वारि सप्ताहानि यावत् विद्यमानः आसीत्, हिप्पोकैम्पसमध्ये दीर्घकालं यावत् अपस्मारस्य उत्पत्तिरिति सम्बन्धः। mTOR अवरोधक- रपामाइसिन- यं कैनाटेन पूर्वं उपयुज्यते, स क्रन्दन- प्रेरित mTOR सक्रियतायाः तीव्र- च दीर्घकालिकायाः अवरोधं करोति, तथा कैनाटेन प्रेरितस्य न्यूरोनल- कोशिकायाः मृत्युः, न्यूरोजनसिस्, मोशी- रेशेः अंकुरणम्, तथा स्फूर्तिम् अपाङ्गतायाः विकासः च न्यूनं करोति । रपामाइसिन- उपचारेण विलम्बः, स्थिति- अपस्मारस्य समाप्तिः, mTOR सक्रियणस्य दीर्घकालिकायाः अवरोधः कृतः तथा मोशी- रेशेः अंकुरणं च अपस्मारं च न्यूनं कृतम्, परन्तु न्युरोजेनेसिसः न च न्युरोनल- मृत्युः। एतेन निष्कर्षैः सूचितम् यत् mTOR सिग्नलिङ् क्लेशजननस्य यन्त्रं कयनित- चूर्ण- मॉडलमध्ये मध्यस्थी करोति, तथा च mTOR इन्हिबिटरस् इत्यनेन मॉडलमध्ये सम्भाव्यम् एण्टि- एपिलेप्टोजेनिक प्रभावः भवति । |
120626 | लभ्यते इत्यनेन इन्सुलिनप्रतिरोधस्य तथा प्रकार- २ मधुमेहस्य विकासस्य खतराः वर्धते । मोटाभ्याम् व्यक्तेषु अम्लपित्तेषु अम्लपित्तेषु ग्लिसरोलम्, हार्मोनम्, सूजन- प्रवर्तकम् साइटोकिन् च अन्योत्पादकाः इन्सुलिन- प्रतिरोधस्य विकासस्य कारणं कुर्वन्ति । यदा इन्सुलिनप्रतिरोधः पान्क्रीटिक- द्वीप- बीटा- कोशिकाणां - इन्सुलिनं विसर्जनकर्तृकाणां - विकारैः सह भवति, तदा रक्तस्य ग्लूकोज- स्तरस्य नियंत्रणं न भवति । अतः बीटा- कोशिकायाः कार्यस्य विकारः टाइप- २ मधुमेहस्य जोखिमं तथा विकासं निर्धारयितुं महत्वपूर्णः वर्तते । अस्मिन् ज्ञाने रोगस्य आणविक-आनुवंशिक-आधारस्य अन्वेषणं, रोगस्य उपचार-प्रतिरोधस्य नूतन-दृष्टान्तानां च विकासः भवति । |
123859 | पोडोसाइट्सः स्वस्थः ग्लूमेरूलर फिल्टर्-संरक्षणस्य महत्वपूर्णः अस्ति; तथापि तांत्रिकानां मर्यादाणां कारणात् अस्वस्थः किडनीयां तेषां अध्ययनं कठिनम् अभवत् । अत्र वयं वार्तिकेन एव ग्लूमेरूलियानां क्रमिकम् बहु-फोटन-सूक्ष्मदर्शनात् (MPM) विकासस्य विवरणं लिखत, येन पोडोसाइट्स-लक्षणं तथा पीईसी-लक्षणं विव्वो-मण्डले दृश्यम् भवेत् । पोडोकिन-जीएफपी-मासेषु पोडोकिटाः एकपक्षीय-मूत्र-संयोजनानन्तरं कटु-बहुकोशिकाः समूहं निर्मिताः, ते च पार्श्व-बाउमन-कप्पुलादिषु स्थलांतरितवन्तः । पोडोकिन- कन्फेट्टि- चूहेषु एकस्य कोष्ठस्य अनुगमनं, यस्मिन् CFP, GFP, YFP, RFP इत्यस्य कोष्ठ- विशिष्टः अभिव्यक्तिः आसीत्, एकाधिक पोडोकय्तानां समकालिकः प्रवासः प्रकटितः। फोस्फोनोलपायरुवेट कार्बॉक्सिकिनेस् (PEPCK) - GFP चूहेषु, क्रमिकम् MPM- परीक्षणं कृतम्, तत्र PEC- to- podocyte- प्रवासः नैनोटुबुल- संबन्धः च लब्धः। अस्मिन् विषये अस्मिन् विषये आचार्यस्य प्रतिवेदनम् अस्ति यत् स् वक्षःस्थाने च कोषस्य संरचना स्थिरा न तु गतिशीलः अस्ति । भविष्यतः अस्मिन् नवीनप्रकरणस्य उपयोगे ग्लूमेरूलर-विघातस्य च पुनर्जननस्य यन्त्रानां विषये अस्मिन् ज्ञाने आगमः भविष्यति । |
140874 | इत्थं मन्यते यत् H19 इम्प्रिन्टिन्ग कण्ट्रोल रीजन (ICR) CTCF- आश्रित क्रोमैटिन इन्सुलेटरद्वारे मातृभ्यः प्राप्तं Igf2 एलीलकं निशम्य करोति । इग्फ- २- मध्ये इग्फ- २- इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इक् इ अस्मिन् > १६० के.बी. -अधिकं इग्फ्२/एच१९ क्षेत्रे क्रमोसोमसंरचनाय कैप्चर-विश्लेषणं कृतम्, इत्थं क्रमेण पृथक्-स्थाने वर्धक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक-संयोजक अस्मिन् पश् चात् पितृ- गुणसूत्रे इग् फ् २ प्रवर्तकैः सह संवर्धकाः संक्रियाः कुर्वन्ति, किन्तु मातृ- एलेलेषु इग् फ् २ संवर्धकः H१९ ICR अन्तर्गतं CTCF- बन्धनेन निरुद्धः भवति। मातृ- आईसीआर- मे CTCF- बद्धः इग्फ- २- स्थाने मैट्रिक्स- अनुलग्नकक्षेत्रे (MAR) ३, DMR- १ सह तस्य परस्परक्रियां नियमनं करोति, इत्थं मातृ- इग्फ- २- स्थाने इग्फ- २- स्थाने इग्फ- २- स्थाने इग्फ- २- स्थाने घोरं चक्रं निर्मातुं, यस्मिन् इग्फ- २- स्थाने तस्य श्वास- निषेधः सम्भवति । H19 ICR- यस्मिन् CTCF- बाध्यकारी स्थाने उत्परिवर्तनं भवति, अतः CTCF- बाध्यकारी स्थाने हानिः भवति, तथा Igf2 DMR1- मध्ये CTCF- लक्ष्यस्थाने नवम् मेथिलेशनम् भवति, यस्मात् इदम् दर्शयति यत् CTCF- इत्यनेन क्षेत्रीय- उपजापदी लक्षणानि समन्वययितुं शक्नोति । इयं क्रमेण क्रमोसोम-रूप-अवधारण-विश्लेषणं प्रतीयते यत् सीटीसीएफ-संयन्त्रणस्य उच्चतर-क्रमस्य क्रोमाटिन-संरचनायाः उपजातीय-नियमनं, जीनोम-प्रदेशस्य उल्लेख्य-दूरे जीन-शान्तिकरणं च महत्त्वपूर्णं भुमिका अस्ति । |
164985 | ट्युमरस्य सूक्ष्म-पर्यावरणः (टीएमई) ट्युमरस्य कोशिकाणां विकासस्य मध्ये महत्त्वपूर्णं भुमिकां करोति । टीएमई- र्मुख्यप्रभृति- घटिकायाः रूपे, एम२डी- मैक्रोफागेषु टीएमई- र्द्वारा शिक्षां प्राप्नोति, येन ते इम्युनोसप्रेसिव् आचरणं कुर्वन्ति, येन ट्यूमर- मेटास्टेसिस- च वृद्धिः भवति । फ्रै-१ः जुन-साधकैः सह एक्टिवेटर प्रोटीन-१ हेटरोडायमरं निर्माति, तथा जीन-प्रतिकृतिं च संचालितं करोति। Fra- १ इत्यनेन ट्युमरजननस्य च प्रगतिः प्रवर्तते। तथापि, M2d मैक्रोफेगस् उत्पत्तौ Fra-1 इत्यस्य कार्यात्मकं भूमिका अद्यपर्यन्तं दुर्लभाः सन्ति । अत्र वयं प्रदर्शयतिम यत् 4T1 स्तनकर्करोगाः कोशिकाः RAW264.7 मैक्रोफेगकोशिकाभिः सह-संस्कृत्य RAW264.7 मैक्रोफेगकोशिकाभेदम् M2d मैक्रोफेगस् मध्ये विरूपयन्ति । 4T1 कोशिकाः RAW264. 7 कोशिकासु Fra- 1 इत्यस्य अतिप्रसङ्गं उत्तेजयन्ति, ततः Fra- 1 interleukin 6 (IL- 6) प्रवर्तकस्य सह बद्ध्वा RAW264. 7 कोशिकासु IL- 6 इति साइटोकिन्- उत्पादनं वर्धयति । IL- ६ स्वक्रिनरूपेण कार्यम् कुर्वन् RAW264. 7 मैक्रोफेगस्य कोष्ठभेदम् M2d मैक्रोफेगस् मध्ये परिवर्तयति । एतेन निष्कर्षेन नवीनं ज्ञानं प्राप्तम् यत् इम्यूनोथेरेपिय पद्धतौ प्रभावकारितायाः अभिवृद्ध्यर्थं M2d- मैक्रोफेग- प्रेरितं प्रतिरक्षा- सहनशीलतायाः प्रतिवर्तनं कथं क्रियते । |
169264 | नैनोपार्णवानां बहुसंख्यकानि यथा टाइटेनियम-अक्साइड् (TiO2), जस्ता-अक्साइड्, अल्युमिनियम-अक्साइड्, सुवर्ण-अक्साइड्, रजत-अक्साइड्, लौह-अक्साइड्, सिलिका-अक्साइड् च अनेकेषु रसायन-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग- ननु SiO2 नैनोपसर्गाणां विषमतां निवर्तते, तथा च पशुषु विषमतायाः परिवर्तनं न भवति इति नानावस्थायां प्रदर्शिता। अतः सीओ२ नैनोपक्षेपेण सह संपर्का वर्धते। सिओ२ नैनोपक्षेपेषु बहुषु सामग्रीषु नियमितरूपेण उपयोगः भवति, कंक्रीटस्य च अन्यनिर्माणसंयुक्तानां सामग्रीनां भरणस्य सुदृढीकरणं, जैववैद्यकीयप्रयोगे विषहीनाः प्लेटफर्मः, यथा औषधप्रसारणं तथा उपचारविज्ञानम्। अन्येषु विष्वक्सेषु नानोपसर्गाः सिओ२ नानोपसर्गाः सिटोक्सिल् इति निर्दिश्यते । अतः अस्मिन् नैनोपसर्पेण विषयुक्तं विषं ज्ञातुं च कृत्रिमशृङ्खलायाः रक्तस्य तथा मस्तिष्कस्य SiO2 नैनोपसर्पेण अवशोषितप्रथिनाम् कोरोनाम् विश्लेषणम् कृतम् । चतुर्भिः प्रकारैः SiO2 नैनोपक्षेपेण अन्वेषणं कृतम्, प्रत्येकं प्रकारस्य प्रोटीनकोरोनायाः द्रव-क्रोमैटोग्राफी-टान्डेम मास स्पेक्ट्रोमेट्री-प्रौद्योगिकया विश्लेषणं कृतम् । चूहकेभ्यः ११५ च ४८ प्लाज्माप्रोटीनानि क्रमशः २० नन्मोन्टेर्मिट् च १०० नन्मोन्टेर्मिट् च SiO2 नैनोपसर्गाणां प्रति बद्धानि इति च्छिन्नानि, तथा क्रमशः २० नन्मोन्टेर्मिट् च १०० नन्मोन्टेर्मिट् च आर्गिनिन्- लेपितानां SiO2 नैनोपसर्गाणां प्रति ५० च ३६ प्रोटीनानि च्छिन्नानि। 20 एनएम-आकारे नैनोपसर्पेण 100 एनएम-आकारे नैनोपसर्पेण चार्जस्य विषये अपि अधिकं संख्यां प्रोटीनं अवशोषितम्। यदा द्वयोः चार्जयोः मध्ये प्रोटीनानां तुलना कृतम् आसीत्, तदा आर्गिनिन्-लेपितानां सकार्धात्मक-चार्जितानां नैनोपार्टिकल्स् मध्ये नकारात्मक-चार्जितानां नैनोपार्टिकल्स् तु अधिकं प्रोटीनं लब्धम् । SiO2 नैनोपक्षेपेभ्यः कोरोनायां बद्धं प्रथिनेषु च क्लीउगोः, प्रथिनेषु आन्तरिकज्ञानं तथा जैविकसंपर्कमार्गानां परिचयं कर्तुं प्रयुक्तः सायटोस्केप प्लगइनः, अन्वेषणं कृतः। नैनोपसर्पेषु प्रथिनेषु कार्यशीलता, संरचना, च प्रभावः भवति । |
188911 | प्रतिजन- प्रस्तुति, प्रमुख- हिस्टो- अनुकूलता- जटिल (MHC) वर्ग- II- समृद्ध- डन्ड्रिटिक- कोष्ठिकाः अस्थि- मज्जायां उत्पद्यन्ते इति ज्ञातम् अस्ति । तथापि, मेदुकस्य परिपक्वानां डन्ड्रिटिक-कोशिकाणां अभावः अस्ति, तथा च कम परिपक्वानां कोशिकाणां प्रचुरसंख्येय-प्रस्रवणं अद्यापि न ज्ञातम् अस्ति । मृगस्य रक्तस्य कृते हालम् एव वर्णितम् डन्ड्रिटिक- कोशिकायाः वृद्धिः प्रेरयितुं प्रयुक्तम् पद्धतिम् इदानीं मृग- मेदस्य MHC वर्ग- II- नकारात्मक- पूर्ववर्तीनां कृते परिवर्तितम् अस्ति । एकं महत्त्वपूर्णं कदमम् अस्ति यत् प्रथमम् २-४ दिनानि यावत् कृत्रिमसंवर्धनस्य उपरि मृदुशोधनद्वारा बहुसंख्यकानि नानावलम्बितानि नवनिर्मितानि ग्रान्युलोसाइट्सः निष्कासितानि। इत्थं प्रवर्धमानः समूहः शेषः भवति, यानि अधिकं दृढतया "स्ट्रॉमा" इत्यनेन सह संलग्नाः सन्ति। ४-६ दिनाङ्के समूहं विसर्जितं, १-जी-आश्रयणद्वारा पृथक्कृतं, पुनः संवर्धनेन च, बृहत् संख्यायां डन्ड्रिटिक-कोशिकाः विमोचितानि भवन्ति । अनन्तरं तेषां विशिष्टं कोषं रूपं, अतिसंरचना, तथा प्रतिजनानां सूची, यथा मोनोक्लोनल प्रतिजानां पटलैः अवलोक्यते, तेषां आधारतः सहजतया अभिज्ञातं भवति । डेंड्रिटिक- कोष्ठिकाः उच्चस्तरीय- एमएचसी- वर्ग- II उत्पादानां अभिव्यक्तिं कुर्वन्ति, तथा मिश्रित- ल्युकोसाइट- प्रतिक्रियायाः आरम्भार्थं सामर्थ्यपूर्ण- सहायक- कोष्ठिकाः इव कार्यन्ति । यदि ग्रैनुलोसाइट्/मक्रोफाग्-कोलोनी-स्मित्-फैक्टरः न भवति, तर्हि न क्लस्टरः न परिपक्व-डेंड्रिटिक-कोशिकाः उत्पद्यन्ते। अतः जीएम-सीएसएफ-संयोजनं त्रयः माइलोइड-कोशिकाः (ग्रान्युलोसाइट्स, मैक्रोफेग्स, डेंड्रिटिक-कोशिकाः) उत्पद्यते । यतो हि >५x१०६) डन्डिरीटिक-कोशिकाः एकस्मिन् सप्ताहे एकस्य पशूनाम् बृहत्-पिण्ड-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अस्थि-अ इदम् विशेषणम् भविष्याणम् अणु- एवं क्लिनिकल- अध्ययनानां कृते उपयोगीः सिद्ध्यति । |
195352 | अतिरक्तभोजनं द्वितीयप्रकारस्य मधुमेहस्य प्रमुखं कारणम् अस्ति। इम् अनेन इन्सुलिनस्य स्रावणं वर्धते, किन्तु लिप्, स्केलेटल मस्कुलस् तथा एडिपोज टिशूस् मध्ये इन्सुलिनस्य चयापचयक्रियाम् कमयति । तथापि, परस्परविरोधी प्रमाणं सूचितं यत् मोटापा-रोगस्य च विकाससमये एतेषां घटनाणां समयस्य ज्ञानं न विद्यते, यस्मात् चयापचयविषयक-रोगस्य अस्मिन् बोधने महत्वपूर्णः अंतरः अस्ति। अस्मिन् परिप्रेक्ष्यपत्रे अतिइन्सुलिनमिया, लठ्ठता, इन्सुलिनप्रतिरोधः च कालान्तरगतसंबन्धस्य च नवीनतमपरिणामस्य च विषये अन्यदृष्टान्तानां समीक्षा क्रियते। यद्यपि इन्सुलिनसंकेतप्रसारणस्य प्रारम्भिकचरणानां विषये अधिकं ध्यानं दत्तम् अस्ति, तथापि इन्सुलिनप्रतिरोधः एतादृशानां चरणानां उत्तरार्धं आगतं प्रतीतम् । नन्वेव निष्कर्षः इन्सुलिनप्रतिरोधस्य लिप्, अडिपस टिश्यू, पंकरेस् तथा स्केलेट् मास्क्स् मध्ये व्यापकस्य चयापचयस्य क्रॉस- टॉक- संबन्धे अपि अस्ति । गतपांचवर्षाणां मध्ये एव च अन्योत्तरप्रगतिर्निमित्तं प्रकारद्वयस्य मधुमेहस्य उपचारार्थं नूतनचिकित्सापद्धतौ विकासार्थं उत्तेजकौ अवसरौ तथा अपूर्वौ च्चिकित्सापद्धतौ च् उद्भवन्ति। |
202259 | पार्श्वभूमी डायालिसिसं कुर्वन् रोगिणः हृदय- रक्त- संधि- रोगस्य मृत्युः च खतराः अधिकः भवति । यद्यपि अनेकानि परीक्षणानि सामान्यजनसमूहस्य रक्तचापस्य निपातनस्य हृदयरोगाधिकारे लाभानि दर्शयन्ति तथापि डायलिसिसयुक्तेषु रुग्णां रक्तचापस्य निपातनस्य प्रभावकारितायाः च सहिष्णुतायाः विषये अनिश्चितता अस्ति। अस्मिन् विषये एकं व्यवस्थितं अध्ययनं तथा मेटा-विश्लेषणं कृतम् यत् रक्तस्य दबावस्य घटस्य प्रभावं डायलिसिस-प्रयुक्तेषु रुग्णानां विषये अवलोकयतु। अस्मिन् विषये अस्मिन् लेखे, "मेडलाइन" (Medline), "एम्बैस् (Embase) " (Embase) तथा "कोक्रेन" (Cochrane) पुस्तकालयस्य (Library) " (Database) " डाटाबेस् " (Database) " इत्यत्र 1950 तः नवम्बरमध्यम् 2008 पर्यन्तम् अधोलिखितानि परीक्षणानि भाषायाः प्रतिबन्धं विना व्यवस्थितरूपेण शोधयितवन्तः । अस्मिन् विषये, डायालिसिस- उपचारेण रोगिणां रक्तचापस्य घटस्य यादृच्छिक- नियन्तृतायाः परीक्षणात्, हृदयरोगाणां परिणामः सूचितः इति, वयं एकं मानकीकृतं डाटासेटम् प्राप्तवन्तः । मेटा- विश्लेषणं यादृच्छिकप्रभावप्रदर्शनेन कृतम् । निष्कर्षः अस्मिन् विषये अस्मिन् विषये अस्सी प्रासंगिकपरीक्षाः विवक्षितानि, येषु १६७९ रोगिणां तथ्यानि च ४९५ हृदयरोगाणां घटनाः प्राप्यन्ते। भारित- माध्यमिक- सिस्टोलिक- रक्त- दाहः सक्रिय- उपचारित- रोगिणां तुल्यम् ४. ५ मिमी- ह्रस्व- धातोः न्यूनः आसीत्, तथा डायस्टोलिक- रक्त- दाहः २. ३ मिमी- ह्रस्व- धातोः न्यूनः आसीत् । रक्तचाप- न्यूनकरण- उपचारः हृदय- रक्त- घटनायाः (RR 0. 71, 95% CI 0. 55- 0. 92; p=0. 009), सर्व- कारण- मृत्युः (RR 0. 80, 0. 66- 0. 96; p=0. 014) हृदय- रक्त- रोग- मृत्युः (RR 0. 71, 0. 50- 0. 99; p=0. 044) नियंत्रण- उपचार- योजनायाः तुल्यम् न्यूनं जोखिमम् आसीत् । अध्ययनं कृतानां रोगिणां समूहानां मध्ये अस्य प्रभावः सम्यक् आसीत् । व्याख्यानं रक्तचापं निम्नीकर्तुं औषधैः उपचारं नियमितरूपेण विचार्य डायलिसिसं कुर्वन् जनाः हृदय- रक्त- रक्त- संक्रमणे रोग- मृत्यु- दरं च कमयितुं प्रयतन्ते । |
219475 | प्राथमिकः ट्यूमरः दूरस्थस्य अवयवस्य प्रति ट्यूमरस्य कोषस्य आगमनपूर्वं कस्मान्न प्रभावं करोति, तत् अद्यापि ज्ञातुं न शक्यते। अस्मिन् प्रतिवेदने दर्शितम् यत् ग्र्-१+सीडी११बी+ कोषिकाः ट्युमरकोशिकायाः आगमनपूर्वं स्तन- एडेनोकार्सीनोमायुक्तानां चूर्णानां श्लेष्मकेषु महत्त्वपूर्णतया वर्धन्ते । पूर्वमेटास्टैटिक- फुफ्फुसेषु इमे अपरिपक्व- माइलोइड- कोष्ठिकाः IFN- गामा- उत्पादनं लक्षणीयतया घटयन्ति तथा सूजन- समर्थकानां साइटोकिन्स् च वर्धयन्ति । अपि च, तेषु बहवः मात्राः मैट्रिक्स् मेटलप्रोटीनैस् ९ (MMP९) उत्पद्यन्ते, तथा रक्तवाहिन्याम् पुनर्निर्माणं कर्तुम् अपि समर्थं भवति । MMP9 ह्रासः पूर्वमेटास्टैटिक- फुफ्फुसस्य अप्रामाणिक- रक्तवाहिनीं सामान्यं करोति तथा फुफ्फुस- मेटास्टैटिक- फुफ्फुसस्य च न्यूनं करोति । MMP9 इत्यस्य उत्पादनम् च क्रियाशीलता च् चयनेन पित्तेषु च अङ्गानां मध्ये एव सीमितं भवति यत्र बहवः Gr- १+ CD11b+ कोषिकाः सन्ति । अस् माकं कार्यम् Gr-1+CD11b+ कोशिकाणां कृते नूतनं प्रोट्यूमर-प्रयन्त्रं प्रकटयति यत् पूर्व-मेटास्टैटिक-लङ्गं प्रदुषण-प्रस्रवणाय वातावरणं परिवर्तयति, प्रतिरक्षा-संरक्षणं निम्नायते, अप्रामाणिक-संवहनी-निर्माणं कृत्वा मेटास्टैसिसं प्रवर्धयति च। अतः Gr- १+ CD११b+ कोशिकाणां प्रतिरोधः पूर्वमेटास्टैटिक- फुफ्फुसस्य वातावरणं सामान्यं कर्तुं, आतिथ्य- रोगप्रतिकार- निगरानीं सुधारे, ट्यूमर- मेटास्टैसिसम् प्रतिरोधयितुं शक्नोति । |
226488 | एक्टिविन्/ नोडल ग्रोथ फैक्टर्स् (Activin/ Nodal growth factors) इत्यनेन विस्तृतं जैविकप्रक्रियाः नियन्त्र्यते, यस्मिन् प्रसूतिकाः प्रारम्भिककालस्य निर्णयः, अंगजननम्, प्रौढशरीरस्य होमियोस्टैसिसः च अन्तर्भवति । अत्र अस्मिन् विषये, क्रियापञ्चायिकायाः/ नोडलस्य संकेतमार्गस्य विकासस्य विभिन्नस्थलेषु स्टेम सेल् फंक्शनं नियमनं करणीयम् इति यन्त्रस्य अवलोकनं कृतम् । अस्मिन् लेखे, हालसालै प्राप्ताः निष्कर्षः वर्णितानि, ये रोगाणां स्थितिषु एक्टिविन्/नोडल सिग्नलिङ्ग्-संबन्धं कुर्वन्ति, ट्युमरजननस्य कर्करोगादि-मूलकोशिकाणां च उपचारस्य लक्ष्यरूपेण तेषां सम्भावितानां विषये केन्द्रितः अस्ति । अस्मिन् विषये भवितव्यम् अपि चर्चां करिष् यामः, तथा वर्तमानकाले अपि अकृतायाः प्रश्नः सन्ति यत् स्टेम सेल् - स्व-नवनीकरणम्, भेदकरणम्, प्रजननम् च प्रति सक्रिय-नडल् - सिग्नल् -प्रसारणस्य भूमिका किं वर्तते । |
266641 | नियामक टी (टी रेग) कोषिकाः प्रतिरक्षा- सहनशीलतायाः महत्वपूर्णं नियामकं वर्तते । अधिकांशतः टी रेग- कोशिकाः सीडी४, सीडी२५, तथा ट्रांसक्रिप्शन कारकस्य, फॉक्सपी३, अभिव्यक्तिपरतया परिभाषितानि भवन्ति । तथापि, ये मार्करः मनुष्येषु इयं विशिष्टा टी-कोशिका उपसङ्ख्या निर्दिष्टुं समस्याप्रधानं सिद्धम् अकुर्वन् । अस्मिन् विषये, IL-7 receptor (CD127) इत्यस्य उपसङ्ख्यायां CD4+ T कोशिकायां परिमण्डलगतं रक्तं निपात्यते। अस्मिन् विषये अस्मिन् विषये अधिकतरं विषयं FoxP3+ इत्यनेन भवति, येषु CD25-ना वा न्यूनं सङ्ख्यां प्रदर्शयति। CD4, CD25, CD127 इत्ययोः संयोजनात् अतिशुद्धीकृतं T रेग- कोशिकासङ्ख्याः प्राप्ताः, यानि अन्य कोशिकापरिधि- मार्करैः पूर्वमेव ज्ञातानि सन्ति। इमे च पेशीः कार्यशीलता- दमनकारी परीक्षणेषु अति दमनकारी आसन् । वस्तुतः केवलं सीडी४ तथा सीडी१२७ अभिव्यक्तिप्रधानतया पृथक्कृतानि कोष्ठिकाः अनर्जिकानि आसन्, यद्यपि कमतः त्रिकालं कोष्ठिकाः (सीडी२५+सीडी४+ तथा सीडी२५−सीडी४+ टी कोष्ठिका उपसङ्ख्याः) आसन् तथापि क्लासिक सीडी४+सीडी२५एचआई टी कोष्ठिका उपसङ्ख्यायाः समानं दमनकारी आसन् । अन्ततः, अस्मिन् लेखे इदम् प्रतीयते यत् सीडी१२७- यं प्रयोगं प्रकार- १ मधुमेहयुक्तानां जनाः मध्ये टी- रेग- कोशिकायाः उपसङ्ख्यां परिमाणं ज्ञातुं शक्यते, येन मानव- टी- रेग- कोशिकायाः बायोमार्कररूपेण सीडी१२७- यं प्रयोगं समर्थितम् । |
275294 | मनुष्येभ्यः सहितः सर्वेषु कशेरुकाणिषु सूर्यप्रकाशस्य अनवधानात् प्रतिदिनं विटामिन-डी-प्रमाणं लभते। सूर्यप्रकाशस्य उपेक्षणे सूर्यस्य अतिलोलोलोल-बी-प्रकाशकानां (290-315 nm) प्रकाशः त्वक्प्रवेशे प्रवेशयति, यत्र ते 7-डिहाइड्रोक्लेस्ट्रलस्य प्रकाशविच्छेदं पूर्व-क्लेस्ट्रल्-कल्सिफेरल्-लक्षणं करोति । एकदा निर्मितः प्राक् कोलेक्लसिफेरोल्, तस्य द्वित्वबन्धानां तापद्वारा पुनः व्यवस्थां कृत्वा कोलेक्लसिफेरोल् निर्मितः भवति । त्वक् रसादीनां वृद्धिः, वृद्धावस्था, सूर्यरक्षायणस्य स्थूलप्रयोगः च कोलेकल्सिफेरोलस्य त्वक् उत्पादनं घटादयति । अक्षांशः, ऋतुः, दिनस्य समयः, वायुमण्डलस्य ओजोनप्रदूषणः च पृथिव्याः पृष्ठभागे आगच्छन्ति सौर्यके अल्ट्रावायलेट बी फोटोनानां सङ्ख्यां प्रभावितं करोति, तथा च कोलेकल्सिफेरोलस्य त्वक् उत्पादनं परिवर्तते। बोस्टन्-महानगरस्य नवम्बर-फरवरी-मासयोः सूर्यप्रकाशः त्वक्-स्थाने कोलेकल्सिफेरोलस्य महत्त्वपूर्णं मात्रां न निर्मातुं शक्नोति । विन्डोस् पन्थाः अल्ट्रावायलेट् बी-प्रकाशे अवशोषयन्ति, अतः शीलादिद्वारे सूर्यप्रकाशः कोलेकल्सिफेरोलस्य उत्पादनं न करोति । इदानीं ज्ञातम् अस्ति यत् विटामिन-डी-अपर्याप्तता च विटामिन-डी-अल्पता वृद्धजनानां विशेषतया तेषु ज्येष्ठजनानां मध्ये सामान्यं भवति, ये दुर्बलः सन्ति, सूर्यप्रकाशं न प्राप्नुवन्ति वा तेषु ज्येष्ठजनानां मध्ये विशेषतया सामान्यं भवति येषु ज्येष्ठजनानां मध्ये सूर्यप्रकाश-मध्यस्थ कोलेकल्सिफेरोलः न प्राप्नोति। विटामिन- ड्- अपर्याप्तता च कमजोरी अस्थिभ्रंशं वर्धयति, अस्थिभ्रंशं कारयति, अस्थिभ्रंशस्य च जोखिमं वर्धयति । विटामिन-डी-अपर्याप्ततायाः च अभावः सूर्यप्रकाशस्य प्रति उत्तरदायी प्रदर्शनेन तथा/वा १० माइक्रोग्राम् (४०० IU) विटामिन-डी-अभिनिवेशयुक्ताम् बहुविटामिन-तैलानां उपभोगेन एव निरोधयितुं शक्यते । |
285794 | ननु प्रकाशचक्रप्रविधिः क्लिनिकलप्रमाणानां हेपाटाइटिस- सी विषाणूनां (एचसीवी) आरएनए- परीक्षणार्थं अनुकूलितः। ८१ रुग्णाः सेराः लाइट साइक्लर पीसीआर, एएमपीएलआईसीओआर एचसीवी मॉनिटर, आन्तरिक पीसीआरद्वारा परीक्षणं कृतवन्तः। अस् माकं डाटाः प्रदर्शयति यत् लाइट् सायक् लर- यन्त्रः एच.सी.वी. आर.एन.ए. -नाम् अवलोकने च द्रुतम्, विश्वसनीयम् च पद्धतिः अस्ति । |
293661 | ट्युमर- च सामान्य- कोष्ठयोः चयापचयस्य महत्वपूर्णभेदः चयापचय- आधारित- ट्युमर- विरोधीयन्त्रस्य विकासस्य प्रेरणाम् अददात् । अर्जिनाइनः अर्ध-अवश्यकः अमीनो अम्लः अस्ति यतः सामान्यकोशिकाः न केवलं अर्जिनाइनं नव-संश्लेषितुं शक्नुवन्ति, अपितु बाह्यकोशिकायां अर्जिनाइनं अपि गृहीत्वा गृह्णन्ति । अनेकप्रकारकानां ट्युमरानां आर्गिनिन- चयापचय- एंजाइमानां विकारः भवति, तथा च आवश्यकानां जैविकप्रक्रियाणां समर्थनार्थं बाह्यकोशिकीय आर्गिनिन- एभ्यः पूर्णतया आश्रितः भवति । अयं गुणः अर्गिनिन् ऑक्सोट्रोफी इति कथ्यते । आर्गिनिन-अक्षराणु-अभिसन्धि-प्रभावस्य लाभेन आर्गिनिन-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्षराणु-अक्ष अर्जिनाइन- वंचिततायाः अर्जिनाइन- आक्सोट्रॉफीक- ट्यूमरानां विरुद्धं आशाजनक- प्रभावः प्रदर्शिता। क्लिनिकल आन्कोलोजिस्टस् तथा प्रयोगशालायाः वैज्ञानिकस् च दृष्टिकोणं समाहितं कृत्वा, अयं लेखः आर्जिनिन-निवर्तनस्य महत्त्वपूर्णं पक्षं प्रतिविमर्शयति यत् इयं आश्वासक-कान्सर-उपचार-प्रयोजना वर्तते । |
306006 | टी- कोशिकायाः सक्रियता टी- कोशिकायाः रिसेप्टरस्य तथा पेप्टिड- मेजर हिस्टो- कम्पैटिबिलिटी (pMHC) लिगान्डाणां परस्परक्रियायाम् अवलम्ब्यते । pMHC अणुः उत्तेजक शक्तिः निर्धारयति यत् कारकानि, ते अद्यापि अस्पष्टानि सन्ति । अस्मिन् लेखे, अयम् परिणामो दर्शितः यत् पेप्टाइडः दुर्बल-प्रतिकारकस्य लक्षणानि प्रदर्शयति, तेन वन्य-प्रकार-प्रतिकारक-लिगान्ड्-संयोजकस्य अपेक्षा अधिकं प्रजननम् कर्तुं टी-कोशिकाः उत्तेजितानि भवन्ति । एकम् इन् सिलीको दृष्टिकोणः सूचितवान् यत् केन्द्रीयः सुप्रमौलेक्युलरः सक्रियण-क्लेस्टरः (cSMAC) निर्मातुं असमर्थः वृद्धिः प्रवर्धयितुं समर्थः अस्ति । अयं निष्कर्षः प्रयोगैः समर्थितः यत् cSMAC- निर्माणस्य वर्धनेन दुर्बलपेप्टिडस्य उत्तेजक क्षमता घटते। अस्मिन् अध्ययने इदम् तथ्यम् प्रकाशितम् यत् कारकानां जटिलः परस्परसम्बन्धः टी-कोशिकायाः प्रतिजनानां गुणं निर्धारयति । |
306311 | चूर्णस्य हाइपोथालामिक सुप्राप्टिक न्युक्लेयसस्य उत्तेजक- सिनाप्टिक प्रसारणस्य विश्लेषणात् ज्ञातम् यत् ग्लुटामेट- क्लीरेन्सः, अतः ग्लुटामेट- एकाग्रता च बाह्यकोशिकाक्षेत्रे प्रसारणं च, तस्य न्युरोनानां एस्ट्रोसाइटिक- आवरणस्य डिग्रीया सह संबद्धम् अस्ति । ग्लुटामेटक्लीरेन्सस्य घटः, औषधोपचारद्वारा प्रेरितः वा सिनाप्सेससमीपे ग्लियल् कवर्जस्य सापेक्षिक- घटः, प्रेषक- मुक्तिकरणं प्रभावितम्, प्रेसिनाप्टिक मेटाबोट्रॉपिक ग्लुटामेट- रिसेप्टर्स् (presynaptic metabotropic glutamate receptors) - कस्य विनियमनं कृतम् । अतः एस्ट्रोसाइटिक- लपेटः न्युरोनानां मध्यस्थ- नर्वस- प्रणालीयां स्यनाप्टिक- प्रभावस्य नियमनं करोति । |
317204 | विघटित (Dvl) प्रथिनाः कैननिकल बीटा-कैटेनिन/Wnt पथयोः महत्त्वपूर्णं संकेतं ददाति, यैः कोष्ठप्रसारः तथा च कोष्ठप्रवर्तनं नियन्त्र्यते, तथा च प्लानार कोष्ठप्रवृत्तिः (PCP) पथः, यैः कोष्ठप्रवृत्तिः कोष्ठानां पत्रे समन्वय्यते, तथा च कोष्ठप्रवर्तनं निर्देशयति, यैः ऊतकस्य संकीर्णः दीर्घः च भवति। त्रयः स्तनपादानां डीवीएल-जातिः विदितः, तथा डीवीएल-१, डीवीएल-२ च विकासात्मकं भूमिकाः पूर्वमेव निर्दिष्टानि। अत्र वयं विकासकाले डीविल३-अस्य कार्यस्य परिचयं कृत्वा मूरिन-डीविल३-अस्य कार्यस्य अतिरेकस्य प्रमाणं दातुं शक्नुमः । Dvl3{-/-} चक्वाणि हृदये बहिर्वाहप्रवाहे विकारैः, यथा द्विगुणं बाह्य- कक्षं तथा च चिरस्थायीं ट्रंकस- धमनिरोगं च, प्रसवपूर्वं मृताः। एतेषु उत्परिवर्तनशीलानाम् शरीरस्य कोर्टी- अङ्गस्य मध्ये एकं भ्रमित- स्थिरी- धातू- धातूः अपि आसीत् , यस्मिन् एकं वर्णरूपं विद्यमानम् आसीत् , यं PCP घटकस्य Vangl2/ Ltap (LtapLp/ +) इति एकम् एलील् अतिरिक्तं हानिः कृतः आसीत् । यद्यपि Dvl3(-/-) तथा LtapLp/+ उत्परिवर्तनयोः न्यूरोलेशनम् सामान्यं अभवत्, तथापि Dvl3(+/-);LtapLp/+ संयुक्त उत्परिवर्तनयोः न्यूरोनल- ट्युबस्य अपूर्णः समापनम् अभवत् । अस्मिन् विषये महत्वपूर्णं यत्, अस्मिन् विषये Dvl3 इत्यस्य बहुभिः भूमिकाभिः Dvl1 च Dvl2 अपि सहकारिताः सन्ति। अन्यत्र Dvl- ल्व्- अङ्गस्य अभावः, Dvl- ल्व्- अङ्गस्य अनुवादेन Dvl- ल्व्- अङ्गस्य मात्रायाः वृद्धिः च Dvl- ल्व्- अङ्गस्य पारस्परिक- अनुवादेन सामान्य- विकासस्य अनुमतीय परस्परं प्रतिपूर्णाय Dvls- ल्व्- अङ्गस्य क्षमतां प्रदर्शयति । रोचकं यत्, डबल-ड्विल् उत्परिवर्तनानां विषये सार्वभौम-कैननिकल-ड्विल् सिग्नलिङ्-प्रसारणं बहुधा अप्रभावितम् अभवत्, अतः प्रतीयते यत्, कार्यात्मक-कैननिकल-ड्विल् सिग्नल्-प्रसारणार्थं निम्न-ड्विल्-स्तरः पर्याप्तः अस्ति । संक्षेपतः अस्मिन् लेखे दर्शयति यत् हृदयस्य बहिर्वाहिनीमार्गस्य विकासार्थं Dvl3 आवश्यकः अस्ति, न्युरोलेशन-प्रक्रियायाः तथा कोच्ली-विकासस्य समये PCP मार्गस्य कृते अस्य महत्त्वं वर्णितम् अस्ति । अथातः, वयं अनेकानि विकासप्रक्रमाः स्थापयामः, येषु त्रिषु Dvls कार्यात्मकतया अतिरेकानि भवन्ति । |
323030 | उपपीठिकायाः कैडेरिन (ई-कैडेरिन) -कटेनिन् सम्भ्रमणम् सिटोस्केलेटल घटकानां च नियमनं तथा सिग्नलिंग-अणुनां च सह संयोज्य परिपक्वम् अनुलग्नकसंभ्रमणम् (एजे) निर्माति । अयं गतिशीलः संरचनाः समीपे विद्यमानानां उपकलालकोशिकाणां भौतिकसम्बन्धं करोति, अन्तःकोशिकायाः अन्तःस्थसंपर्काणि सिटोस्केलेटनम् प्रति संयोजयति, एवं प्रत्येकं कोषिकायाः उपकला-मूलकक्षं निर्धारयितुं साहाय्यं करोति । एते कार्यक्रमाः एकस्मिन् उपेतिलियमस्य सर्वेषां कोष्ठिकाणां रूपं, ध्रुवत्वं, कार्य्यं च समन्वयं कुर्वन्ति । अनेके अणुः एजे-निर्माणं च विनियन्ति, यैः आरओ-परिवारस्य जीटीपीएस् च पार-ध्रुवत्वप्रथिनाः च सम्मिलिताः सन्ति । तथापि, जीवकोशिकाणां चित्रणस्य विकासः, ई-कादेरीन्-प्रतिकारः क्रमेण क्रमेण परिवर्तते इति अद्यतनतया ज्ञातुं आरब्धम् । इदम् परिचलनम् जङ्क्सनस्य निर्माणं च ऊतकेषु होमियोस्टैसिस-प्रक्रियायां तथा पुनर्निर्माणकाले उपपीठिकायाः अखण्डतायाः रक्षणे च योगदानं करोति । |
327319 | जीवविज्ञानस्य क्रियाकलापं, लघु-अणुनां प्राप्यत्वं च विषये बहवः प्रश्नः शोधकानां कृते अपि अप्राप्यमस्ति, यैः तेषां उत्तरानां कृते अधिकं लाभः भवितुम् अर्हति। रसायनसूचनाविज्ञानस्य एवं जीवविज्ञानस्य मध्ये अंतरम् कमकर्तुम्, वयं लिगाण्ड-अनोटेशन, क्रय-योग्यता, लक्ष्य, एवं जीवविज्ञान-सम्बद्धानां साधनानां सूटम् निर्मितम्, यत् ZINC-मध्ये अन्तर्निहितं अस्ति, एवं शोधकानां कृते अभिप्रेतम्, ये कम्प्युटर-विशेषज्ञानाः न सन्ति। ननु संस्करणे १२० कोटिभ्यः अधिकं "औषधसदृशम्" संयुगं विद्यमानम् अस्ति - यानि विक्रयार्थं सन्ति, तानि सर्वाणि जैविक-अणुः सन्ति - यानि चतुर्थांशतः तुल्यकालिक-वितरणार्थं उपलब्धानि सन्ति । ZINC-संयोगे क्रयणीयसंयुताः पदार्थः, औषधं, प्राकृतिकं पदार्थं, साहित्यस्य च संयुताः पदार्थः इत्यादीनि उच्चमूल्ययुक्तानि संयुताः संयुताः भवन्ति । यौगिकानां कृते तेषाम् आनुवंशिकाः, तेषाम् आनुवंशिकाः, तेषाम् आनुवंशिकाः च प्रमुखं तथा अल्पं लक्ष्यवर्गं च उपलभ्यन्ते । ननु विश्लेषणसामग्रीनां प्रयोगं न विशिष्टविज्ञानाय सहजं भवति तथापि तज्ज्ञानाय किञ्चिदपि सीमितता न भवति। ZINC इत्यस्य मूलम् ३D मूलं संरक्षति - सर्वे अणुः जैविकदृष्ट्या प्रासंगिकं, तैयार-टू-डोक-स्वरूपं प्राप्यन्ते । ZINC इत्यस्य विनामूल्य-उपलब्धिरूपं http://zinc15.docking.org इत्यत्र लभ्यते । |
341324 | अपि च, येषु ७ रोगिषु येषु उपचारः असफलः अभवत्, तयोः मध्ये ५ रोगिषु ६ मासात् अपि औषधप्रति संवेदनशीलः बेसिलियः उत्सर्जितः आसीत् । २६२ रुग्णां मध्ये ३८ (१४%) रुग्णां मध्ये औषधोपचारस्य प्रतिकूलप्रतिकारः अवलोकितः । केवलम् ३ (१. १%) जनाः उपचारस्य परिवर्तनाय आवश् यकाः आसन् । अथ त्रिवारं प्रति सप्ताहं ६ मासपर्यन्तं क्षयरोगविरोधी औषधं पूर्णतराणां पर्यवेक्षणं कृत्वा उपयुज्यते, नवनिदानित स्फुटम स्मीयर- पॉजिटिव्ह् फुफ्फुसीय क्षयरोगाणां एचआईवी- निगेटिव्ह् रोगिणां उपचारस्य उच्चतरं लाभं भवति । एतेषु रुग्णानां औषधोपचारात् अप्रियः प्रभावः क्वचित् एव भवति । भारतस्य संशोधितं राष्ट्रीयं क्षयरोग- नियंत्रणकार्यक्रमेषु, स्मेयर- पॉजिटिव्- पल्मोनरी क्षयरोगाः रुग्णाः ६ मासपर्यन्तं प्रति सप्ताहम् त्रिकर- औषधैः (2H(3) R(3) Z(3) E(3) / 4H(3) R ((3) [H isoniazid, rifampicin, Z pyrazinamide and E ethambutol] उपचारं कुर्वन्ति । अस्मिन् विषये क्लिन्नीकपरीक्षणेन नवनिष्कर्षप्राप्ते स्मेयर-पोजिटिव्ह् पल्मोनरी तपेक्लोसिसेन ग्रसिते एचआईवी-नकारात्मकेषु रोगिषु अस्मिन् विषये प्रभावकारितायाः तथा सहनीयतायाः पूर्वव्यापी विश्लेषणं कृतम् । अस्मिन् वर्षे भारतस्य चेन्नै- नगरे स्थिते नश्लीय क्षयरोग अनुसंधान संस्थानस्य द्वौ क्लिनिकल- परीक्षणौ (२H (३R (३Z (३E (३) / ४H (३R (३))) इति क्लिनिकल- परीक्षणौ) प्रतिबन्ध- योजनायां नियुक्तेषु रुग्णानां डाटाः पूर्ववत् विश्लेषणम् कृतम् । परिणामः २६८ रुग्णाः एतैः उपचारैः उपचाराः प्राप्तवन्तः, तेषां २४९ रुग्णाणां प्रभावकारितायाः विश्लेषणस्य सूचनाः उपलब्धानि आसन् । उपचारस्य अन्ते, 249 रोगिषु 238 (96%) जनाः अनुकूल स्थितिः प्राप्तवन्तः । ११- ७ जनाः येषु आरम्भतः रोगाणुः औषधप्रति संवेदनशीलः आसीत्, ४ जनाः आरम्भिक- औषधप्रतिरोधात्मकः आसीत्, तेषां उपचारः अपयशः अभवत् । २३८ रुग्णाः मध्ये येषां स्थितिः उपचारस्य अन्ते अनुकूलः आसीत्, तेषां १४ (६%) रुग्णाः २४ मासानां मध्ये क्षयरोगस्य पुनरावृत्तिः अभवत् । उपचारस्य आशय- विश्लेषणम् अन्ते २६२ रुग्णाः मध्ये २४५ (९४%) रुग्णाः उपचारस्य अन्ते अनुकूल स्थितिः प्राप्तवन्तः । २८ रुग्णाः मध्ये २४ (८६%) रुग्णाः औषधप्रतिरोधात्मकतायाः कारणात् अनुकूलं परिणामं प्राप्तवन्तः । २ वर्षे अनुगमनकाले २४ रुग्णां मध्ये केवलम् ४ रुग्णां मध्ये क्षयरोगस्य पुनरावृत्तिः अभवत् । २२१ रुग्णाः मध्ये येषु औषधप्रतिसंवेदनशीलजीविनः आरम्भिकरोगाः आसन्, तयोः मध्ये ७ रुग्णाः येषु औषधोपचारः असफलः अभवत्, अथवा १० रुग्णाः येषु क्षयरोगः पुनः आगतः आसीत्, तेषु कोऽपि औषधप्रतिरोधः न अभवत् । |
343052 | कुर्मिके प्रमुखं घटकम् अस्ति, कुर्मिकेः अणु-विरोधी च कार्यम् अस्ति । वर्तमानस्य अध्ययनस्य उद्देश्यः मूसानां कोलेजन- प्रेरितं आर्थ्राइटिसं (CIA) तथा फाइब्रोब्लास्ट- इव सिन्वोइसायट् (FLS) - मध्ये IL- 1 beta- प्रेरितं सक्रियं च प्रति कर्कुमिनः प्रभावकारिः अस्ति वा न इति निर्धारयितुं आसीत् । DBA/ 1 चूह्राः गोमात्रा II कोलेजनैः प्रतिरक्षितः, तथा च आरम्भिकं प्रतिरक्षणं कृत्वा द्वितीये दिने २ सप्ताहपर्यन्तं कर्कुमिनैः उपचारं कृतम् । आर्थ्राइटिसस्य रोगस्य प्रवृत्तिः एव अस्मिन् विषये अस्मिन् लेखे वर्णितमस्ति । CII- अथवा कंकणवलिन- ए- प्रेरितं स्प्लेनिक टी- कोशिकायाः वृद्धिं IFN- गामा- उत्पादनम् उपयुज्य विट्रो- परीक्षणम् कृतम् । सूजन- समर्थकाः साइटोकिन्स् टीएनएफ- अल्फा- इल्- १ बीटा- रसायनानि च चूराणां पाद- अस्थि- संयुक्तेषु च परीक्षितानि, तथा सीरम- इग्- १, इग्- २- ए- इजोप्रकारानि च विश्लेषणानि। मानवस्य FLS- मे प्रोस्टाग्लान्डिन् E(2) (PGE(2) च, चक्रोक्सिजन- २ (COX- २) च, मैट्रिक्स् धातुप्रोटिनेस्स (MMPs) च अपि निर्दिष्टानि। न च उपचारं कृतं CIA- मृगैः तुलनायां, कर्कुमिन- उपचाराय कृता मृगैः क्लिनिकल- आर्थ्राइटिस- स्कोरः, स्प्लेनिक- टी- कोशिकाणां प्रसारः, टिएन्- एफ- अल्फा- इल- १- बीटा- स्तरीयः टक्- गुड- संयुक्ते, तथा सीरम्- इग्- २- ए- स्तरीयः व्यक्तित्वं न्यूनं कृतम् । अपि च, FLS- मे परमाणुकारकः (NF) - कप्पाबी- प्रतिलेखनक्रियायाः परिवर्तनं कृत्वा, कर्कुमिनः PGE (२) उत्पादनम्, COX- २ अभिव्यक्तिम्, MMP स्रावम् च निवारयति स्म । एते परिणामः सूचितं यत् कर्कुमिनः प्रदुषण- समर्थक- मध्यस्थानां निवारणम् च विनियमनम् च ह्यूमरल- च सेलुलर- प्रतिरक्षा- प्रतिसादम् च करिष्यति । |
350542 | पृष्ठभूमौ २५- मेर-अणुनाशकपेप्टिडः (एम् पी) प्लूरोसिडिनः जीवाणुनाशकः क्रियाशीलः इति ज्ञातम् अस्ति । तथापि, पारम्परिकं प्रतिजैविकं च सह संयोज्य प्लूरोसिडिन्- रसायनस्य समन्वितक्रिया तथा पेप्टाइडस्य प्रतिजैविक- पटलप्रभावः कमपि ज्ञातः न भवति । पद्धतयः प्लुरोसिडिन्- औषधानां परस्परसम्बन्धस्य मूल्यांकनं चेकरबोर्ड- परीक्षणद्वारा कृतम् । तेषां समन्वये सम्मिलिता यन्त्रणायाः अध्ययनार्थं, वयं ३ -१-पी-हायड्रोक्सिफेनिल्) फ्लोरेस्सीन-प्रयुक्ताः हाइड्रोक्सिल्-रैडिकल्-निर्माणं अवलोकयन्, नाड-१-२-+) /नाड-एच-संख्यानं नाड-१-२-+) चक्रं परीक्षया मापयन्, हाइड्रोक्सिल्-रैडिकल्-स्केवेन्जर-थिओयूरेया-प्रयुक्ताः जीवाणूनां जीवाणूनां जीविकायाः परिवर्तनं अवलोकयन्, प्रोपिडियम-आयोडायड्-प्रयुक्ताः सायटोप्लास्मिक-मम्ब्रेन् क्षतिः च अन्वेषणं कृतवन्तः । अपि च, टिश्यु कल्चर प्लेट पद्धतिद्वारा प्लूरोसिडिन्- औषधस्य एन्टीबियोफिल्म प्रभावस्य परीक्षणं कृतम् । परिणामः - पेलुरोसिडिन्- प्रतिजैविकाणां समवायः जीवाणूनां विरुद्धं सामञ्जस्यं प्रतिपादयति (अंशात्मक प्रतिरोधात्मक सांद्रता सूचकांकः (FICI) ≤0. 5) अपवादः पेप्टिड्- एम्पिसील्लिन्- समवायः (FICI=0. 75) सह उपचाराधीनम् एण्टेरोकोकस् फेकियम् (Enterococcus faecium) । अस्मिन् विषये अस्मिन् विषये कस्यचित् विषये चर्चा कृता अस्ति। अक्सिडेटिव् तनावः NADH- इत्यस्य क्षणिक- घटनेन उत्पद्यते, तथा च thiourea- इत्यस्य योजनेन जीवाणूनां मृत्युः निरोधितः, विशेषतया pleurocidin- ampicillin- इत्यस्य संयुक्त- उपचारस्य विषये, यत्र सहकारिताः प्रतीयन्ते । प्लूरोसिडिन्- एरिथ्रोमाइसिन- संयोजनं जीवाणूनां सायटोप्लास्मिक- झिल्लीनां पारगम्यतां वर्धयति । अपि च, प्लुरोसिडिन्- औषधम् जीवाणूनां पूर्वरूपेण निर्मितानां जैवचित्रानां प्रति प्रबलम् अवरोधात्मकम् प्रभावम् प्रदर्शयति स्म । अतः निष्कर्षः यत् पेल्युरोसिडिन्- औषधम् हाइड्रोक्सिल्- र्धधातुकनिर्माणं च मेम्ब्रेन्- सक्रियप्रयन्त्रं च मार्गेण प्रतिजैविकाभिः सह सहकारित्वं कृतम्, तथा प्रतिजैविका- पटलप्रक्रियाम् अकरोत् । सामान्यार्थः प्लूरोसिडिन्- औषधैः प्रतिजैविकाणां च सहकारिभावः सूचितं यत् एएमपी औषधः रोगनिवारक- रसायन- उपचारस्य सम्भाव्य उपचारात्मक- औषधः सहायक- औषधः च अस्ति । |
364522 | लक्ष्यं कल्शिविक-अर्थ-कल्भ-रोगः सूजन-सम्बद्धः प्रक्रिया इति ज्ञातम् अस्ति । उच्च- गतिशीलता समूह- बक् स- १ (एचएमजीबी१) प्रोटीनः तथा टोल- इव रिसेप्टर- ४ (टीएलआर४) च अनेकानि ज्वलनशील- रोगाणि कुर्वन्ति इति सूचितम् अस्ति । अधोलिखितस्य अध्ययनस्य प्रयोजनम् आसीत् यत् HMGB1- TLR4 अक्षः काल्सिफिक् ए. वी. रोगे सम्मिलितः अस्ति वा न, तथा च HMGB1 प्रभावस्य, तथा तस्य सम्भावितानां यन्त्रानां, वाल्भूलार् अन्तर्स्थिजकोशानां (VICs) प्रो- ओस्टियोजेनिकः फेनोटाइप परिवर्तनं परीक्षितुं। HMGB1 तथा TLR4 इत्यस्य व्यक्तित्वं मानवस्य कैल्सिफिक् AVs- मध्ये इम्यूनोहिस्टोकेमिकल्- रङ्गेन तथा इम्यूनोब्लोटिंगेन मूल्याङ्कितम् । संस्कृत- विसी- यन्त्रं इन्द्रा- यन्त्ररूपेण उपयुज्यते । VICs- यानि HMGB1 विश्लेषणार्थं उत्तेजितानि, TLR4 लघु- हस्तक्षेपकारी रिबोनुक्लेइक एसिड (siRNA), c- जून एन- टर्मिनल किनास मिटोजेन- सक्रियप्रोटीन किनास (JNK MAPK), तथा परमाणु कारक काप्पा- बी (NF- kB) अवरोधकाः च। परिणामः HMGB1 तथा TLR4 इत्यस्य वर्धमानः संचयः कल्सिफिक् वाल्भ्- स्थाने अवलोकितः । अस्मिन् विषये, HMGB1 इत्यनेन उच्चस्तरस्य प्रदुषण-सहायकस्य साइटोकिनस्य उत्पादनं प्रवर्त्तते, तथा च VIC-लक्षणानां अस्थिविश्लेषण-विभेदस्य च प्रवर्तनं भवति। अपि च, एचएमजीबी१- इत्यनेन जेएनके- एमएपीके- च एनएफ- केबी- च् phosphorylation- इत्य् उत्प्रेरितम् । तथापि, TLR4- इत्यस्य siRNA श्लेष्मकरणेन एते प्रभावः प्रकीर्तितः। अपि च, JNK MAPK तथा NF-κB phosphorylation-स् य प्रतिबन्धः HMGB1- प्रेरितं प्रो- ओस्टियोजेनिक- कारकानां उत्पादनं, तथा VIC- कानां खनिजकरणं प्रतिषेधयति । निष्कर्षः HMGB1 प्रोटीनः TLR4- JNK- NF- kB सिग्नलिंग मार्गेण VICs- कानां ऑस्टियोब्लास्टिकभेदः कल्सिफिकेशनश्च प्रवर्धयितुं शक्नोति । |
368506 | p75 ((NTR) न्युरोट्रॉफिन- अनुग्राहकस्य बहुविधं जैविकं रोगविज्ञानं च कार्यम् अस्ति । यद्यपि p75 (NTR) -इन्द्रियक्रियायाः सम्यक् अवगतेषु हालसालै महत्त्वपूर्णं प्रगतिः कृतम् अस्ति, तथापि अनेकेषु विवरणानि तथा पक्षानि अद्यापि निर्धारयितुं बाँकीः सन्ति । एतस्य कारणम् अस्ति यत् वर्तमाने द्वौ knockout mouse model (Exons 3 or 4 deleted, respectively) -यौ च विद्यमानौ सन्ति, तयोः द्वयोः मध्ये वैशिष्ट्यं अस्ति यत् निर्णायकानि निष्कर्षानि न कुर्वन्ति । अस्मिन् लेखे अस्मिन् स्रवणाय च्चूडानां जननम् वर्णितम् यत् तेषु सशर्तः p75(NTR) (p75(NTR-FX) ) एलील् अस्ति, यः लक्स् पी स्थानेभ्यः एक्स् नोन्स् ४-६ इत्यनेन निर्मितः, यैः ट्रान्सम्बेन् र् एवं सर्वेषां साइटोप्लास् मीकानाम् डोमेनानां एन्कोडिन् भवति । अस्मिन् नवे सशर्त-एलेले प्रमाणनार्थं न्युरल-क्रेस्ट-विशिष्टं p75(NTR) /Wnt1-Cre उत्परिवर्तनं तथा परम्परागतं p75(NTR) शून्य-उत्परिवर्तनं निर्मितम् । उभयतः उत्परिवर्तनं अस्वाभाविकं पश्चात्तुल्य-अङ्ग-प्रतिबिम्बं प्रदर्शयति, यस्मात् इदम् सूचितम् यत् न्युरल-क्रीस्ट-उत्पन्न-कोशिकासु p75(NTR) -लक्षणस्य हानिः पारम्परिक-p75(NTR) उत्परिवर्तनानां समानं परिधीय-न्युरोपैथियम् उत्पद्यते । इयं नवीनः सशर्तः p75(NTR) एलेल् विशिष्टाः ऊतकेषु च कोष्ठकेषु p75(NTR) -अङ्गस्य अन्वेषणं कर्तुं नूतनानि अवसरानि प्रददाति। |
381602 | नानावृतं प्रतिरक्षाकक्षं प्राथमिककस्य ट्युमरस्य कर्करोगादिशृङ्खलाणां प्रारम्भिकं मेटास्टेटिकप्रसारणं करोति । मेटास्टैसिसस्य प्रारम्भिक चरणे तेषां सुविध्यं कार्यस्य विपरीतम्, आक्रमण- मेटास्टैसिस- कास्केडस्य महत्वपूर्णम् उत्तरार्धं चरणं पारयितुं इम्युनोसाइट्सस्य विशिष्टं भूमिकाम् अधुना अपि कमपि बोध्यम् अस्ति । अत्र वयं न्यूट्रॉफिलानां नवीनं कार्यम् निर्दिश्य, यत् ते मेटास्टेटिक प्रसारणस्थलेषु इन्ट्रल्युमिनल-उपजीवित्वं च बाह्यवासनं च प्रवर्धयन्ति। अस्मिन् लेखे दर्शितम् यत् CD11b(+) /Ly6G(+) न्यूट्रॉफिलः द्वयोः भिन्न-भिन्न-प्रयन्त्रैः मेटास्टैसिस-निर्माणं वर्धयति । प्रथमतः न्युट्रोफिलैः प्राकृतिक- हत्यु- कोशिकायाः कार्यम् अवरोध्यते, यस्मात् ट्युमर- कोशिकायाः अन्तर्- आवरण- जीवित- कालः महत्त्वपूर्णः भवति । ततः परं न्यूट्रॉफिलस् तु IL1β तथा मैट्रिक्स् धातुप्रोटिनेसास् च स्रावणाद् ट्युमरकोशिकाणां बहिर्वाहनाय सुगमं करोति । एते परिणामः न्युट्रोफिलस् य निर्धारणं कुर्वन्ति यत् ते अतिथि- कोष्ठिकाभिः तथा प्रसारितकर्करोग- कोष्ठिकाभिः सह क्रॉस- टॉक- वार्तायाः माध्यमेन इंट्रालुमिनल- जीवितेः तथा बहिर्- वासनस्य प्रमुखं नियामकम् अस्ति । महत्त्वपूर्णम् अस्मिन् अध्ययने न्युट्रोफिलैः कर्करोगस्य मेटास्टैसिसस्य प्रणालीगतं योगदानं ज्ञापितम्, येन ज्ञातम् यत् न्युट्रोफिलैः आक्रमण- मेटास्टैसिस- प्रक्रमस्य मध्यवर्ती चरणं कथं सुगमं भवति । अस्मिन् विषये अस्मिन् विषये कार्यम् अभवत् यत् न्युट्रॉफिलस् य कारणात् प्राकृतिक-हत्या-कोशिकायाः क्रियायाः प्रतिरोधः भवति, तथा ट्युमर-कोशिकायाः विस्तारः वर्धते। Cancer Discov; 6(6); 630-49। © २०१६ AACR.इदं लेखं अस्मिन् अंके पृष्ठ ५६१ इत्यस्मिन् विशेषणम् अस्ति। |
409280 | पार्श्वभूमौ वैद्यस्य विशेषणस्य अथवा रोगिणां विशेषणस्य, विशेषतया लिङ्गस्य अनुसारं हृदयरोगस्य (CVD) निवारणस्य निर्देशानां चिकित्सकेन पालनस्य मूल्यांकनं क्वचित् प्रमाणैः कृतम् अस्ति । अन् वेषणं च परिणामः अनलाईन-प्रयोगे ५०० प्रायोगिक-निर्धारित-चिकित्सकानां (३०० प्राथमिक-चिकित्सक, १०० प्रसूति-चिकित्सक-स्त्री-चिकित्सक, १०० हृदयरोग-चिकित्सक) सह एकं मानकीकृतं प्रश्नावलीं उपयोगं कृतम् । एकं प्रायोगिक- प्रकरण- अध्ययनं उच्च- मध्यम- वा निम्न- जोखिम- रोगिणां मध्ये CVD जोखिम- स्तर- निर्धारकानां च वैद्यकस्य परिशुद्धतायाः परीक्षणं कृत्वा दिशानिर्देशानां अनुप्रयोगं कृतम् । मध्यम- जोखिमयुक्ताः स्त्रियाः, फ्रेमिङ्घम- जोखिम- स्कोर- द्वारा मूल्याङ्कितानि, समान- जोखिम- प्रोफाइलैः (पी<०,०००१) पुरुषाणां तुल्यम् प्राथमिक- चिकित्सा- चिकित्सकाः, न्यून- जोखिम- श्रेणीयां विहितानि आसन् । जीवनशैलीयाः च प्रतिरक्षात्मक औषधोपचारस्य कृते जोखिमस्तरस्य प्राधान्यं महत्त्वपूर्णतया पूर्वानुमानम् कृतम्। जोखिमनिर्धारणस्य समायोजनानन्तरं, रोगिणां लिङ्गस्य प्रभावः निवारकस्य देखभालयां महत्वपूर्णः न आसीत्, अपवादः मध्यम- जोखिमयुक्तानां स्त्रियांभ्यः कमः एस्पिरिनम् (P< 0. 01) तथा अधिकं वजन- व्यवस्थापनं (P< 0. 04) अनुशंसितम् । वैद्यः स्व- रोगिणां हृदयरोगस्य निवारणार्थं तेषां क्षमतायाः विषये स्व- दक्षतायाः विषये न चिन्तयति स्म । ५ मध्ये १-अधिकं वैद्यः जानाति यत् प्रतिवर्षं पुरुषानां तुल्यम् अधिकं संख्यायां स्त्रियां हृदयविकाराणां कारणात् मृता भवन्ति । निष्कर्षः CVD निवारणस्य अनुशंसायां मुख्यः कारकः जोखिमस्य धारणा आसीत् । निवारकचिकित्सायाः अनुशंसायां लिङ्गभेदः मुख्यतः स्त्रियां कृते पुरुषानां तुल्यः गणना जोखिमः अपि तु न्यूनः अनुभवः इति व्याख्यातः। हृदयविकाराणां निवारकस्य गुणस्य वर्धनाय तथा हृदयविकाराणां रोगस्य मृत्युः च पुरुषानां च स्त्रीणां च मध्ये न्यूनं कर्तुम् चिकित्सकाः शिक्षिताः भवितुम् आवश्यकाः सन्ति । |
427082 | न्युरल क्रैस्टः (NC) एकं भ्रूणस्य स्टेम/प्रोजेन्टर सेल जनसंख्या अस्ति, यत् अनेकेषु विभिन्नानि सेल् लिनेजेस् उत्पद्यते, यानि परिधीय न्यूरान्, माइलिनिनिंग श्वान सेल्स्, मेलनोसाइट्स इतराणि च अन्तर्भवन्ति । तथापि, इयं व्यापकविकासदृष्टिः व्यक्तिकं नपुंसककोष्ठकस्य बहुशक्तिम् प्रतिपादयति वा नपुंसककोष्ठकस्य वंश-प्रतिबन्धित-प्रौढानां विषमजातीय-मिश्रणम् अस्ति वा इति दीर्घकालं विवादः अस्ति । अत्र वयं आर२६आर-कन्फेट्टि माउस-मॉडलस्य उपयोगेन प्रवासापूर्वकाल-प्रवासाद्वय-चरणयोः एकल-ट्रंक-एनसी-कोशिकाणां भाग्य-चित्रणम् अङ्गीकृत्य एतस्य विवादस्य समाधानं कुर्मः। गुणात्मकं क्लोनल विश्लेषणं विशिष्टं विभेदेन सह संयोजयित्वा वयं प्रदर्शयमहे यत् बहुसंख्यकेषु व्यक्तिगतं एनसी कोषिकासु बहुशक्तिः अस्ति, केवलं केचित् क्लोनानि एकवचनं व्युत्पन्नं कुर्वन्ति। आश्चर्यजनकम् यत् प्रवासी-कोशिकासु बहु-शक्तिः अपि अस्ति । अस्मिन् विषये अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च, अस्मिन् विषये च। |
427865 | IVF-प्रक्रियायां ओवेरियन्स् प्रतिपत्तौ (POR) दुर्बलतायाः परिभाषायाः बोलोनिया-निर्देशः सहायक-प्रसवस्य क्षेत्रे नूतन-अनुसन्धानस्य कृते उपयोगीः टेम्प्लेटः भवति । तथापि, यूरोपिय सोसाइटी फॉर ह्युमन रिप्रोडक्शन् एण्ड एम्ब्रियोलोजी (ईएसएचआरई) -या POR-आधारपरिमाणेन अध्ययनस्य रचना पद्धतिशास्त्रीयदृष्ट्या चुनौतीपूर्णं भवितुं शक्नोति, यतः नूतनपरिभाषया विविध-प्रकारकानां POR-उपसङ्ख्यानां समावेशः भवति, येषु विविध-प्रकारकानां आधारभूत-लक्षणानि सन्ति तथा क्लिनिकल-प्रोगोनोसिसः अज्ञातः अस्ति । RCTs रचनायां यदि प्रत्येक उपसङ्ख्यायाः स्त्रियां हस्तक्षेपसमूहयोः समानरूपेण न वितरन्ति तर्हि सम्भाव्यपरिणामप्रसङ्गः प्रवर्तते । लघु-मध्यम-आकारस्य आरसीटी-संयोजनस्य कृते एक-अनुक्रम-रैंडोमिसेशन-विधिः समूहानां मध्ये समतोल-आधारणं न करणीयम् । स्तरीकृत-यादृच्छिकरण-विधिना वैकल्पिक-विधिना दृष्टान्तः प्रदत्तः । आश्रित्य विधिः, प्रत्येकं हस्तक्षेपसमूहस्य अन्तर्गतं रोगिणां लक्षणं च परिणामं प्रासंगिक उपसमुदायानुसारं उत्तमं प्रतिपादितुं शक्यते। |
435529 | HEN1-मध्यस्थतायाम् 2 -O-मिथिलेशनम् वनस्पति-सूक्ष्म-आरएनए (miRNAs) च लघु-अभियोग-आरएनए (siRNAs) च तथा पशूनां पिवि-अभियोग-आरएनए (piRNAs) च क्षयात् 3 -अन्तर्-उरिडिलेशनात् रक्षितुं एकं प्रमुखं तंत्रम् इति प्रदर्शिता। तथापि, hen1 मध्ये अनमिथिलेटेड miRNAs, siRNAs, अथवा piRNAs uridylating एंजाइमस् अज्ञातम् अस्ति । अस्मिन् अध्ययने आनुवंशिकपरीक्षणात् द्वितीयास्थले उत्परिवर्तनं hen1 suppressor1-2 (heso1-2) इति निर्दिष्टम् यत् अराबिडोप्सिस-मृगस्य हाइपोमॉर्फिक-hen1-2 आलेलस्य तथा शून्य-hen1-1 आलेलस्य रूपशास्त्रीय-प्रतीपानां आंशिकं निरोधं करोति । HESO1 एकं टर्मिनल न्यूक्लियोटिडिल ट्रान्सफरेस् (terminal nucleotidyl transferase) कोटिं करोति यत् आरएनए-मध्यस्थस्य 3 -अन्तस्य अनटेम्प्लेटेड यूरिडिनम् (untemplated uridine) योजयति, यत् 2 -O-मेथिलिटेशनद्वारा पूर्णतया निरस्तं भवति । heso1-2- इत्यनेन U-tailed- miRNAs- siRNAs- इत्यस्य प्रोफाइलः प्रभावितः भवति, तथा च hen1- इत्यस्य मध्ये truncated- siRNAs- च सामान्य- आकाराः अपि वर्धन्ते, यस्मात् प्रायः hen1- इत्यस्य मध्ये miRNAs- siRNAs- i-sRNAs- इत्यस्य मात्रा वर्धते । अथान्वये, HESO1- इत्यस्य अतिप्रदर्शनं हेन्-१-२- इत्यस्मिन् अधिकं तीव्रं रूपशास्त्रीयं दोषं च करोति, तथा च मियार्न-अस्य कमः संचयः भवति । एते परिणामः प्रदर्शयन्ति यत् HESO1 एकं एंजाइम् अस्ति यत् hen1 मे unmethylated miRNAs and siRNAs uridylates । एते अवलोकनाः अपि सूचितं कुर्वन्ति यत् यूरीडिलायसनम् अज्ञातप्रयन्त्रेण अनमिथिलेटेड मियार्नान् अस्थिरं करोति तथा च हनुमानस्य 3 - to-5 - exoribonuclease क्रियाकलापाणां प्रति स्पर्धां करोति । अस्मिन् अध्ययने पशवः पिआरएनए युरीडिलायसनम् (piRNA uridylation) करिष्यन्ति। |
439670 | अस्मिन् अध्ययनस्य उद्देशः गर्भधारणकालस्य मधुमेहस्य (GDM) जोखिमस्य आकलनं च परिमाणं गर्भधारणपूर्वकालस्य मातृशरीरमासा सूचकाङ्कस्य (BMI) अनुसारम् अस्ति । अस्य रचनायाः अन्ते गतत्रिंशद्वर्षे प्रकाशितानां निरीक्षणात्मकानां अध्ययनानां व्यवस्थित समीक्षा भवति । चत्वारः विद्युतीय-संशोधन-साधनाः (१९७७-२००७) प्रकाशनानां कृते शोधं कृतवन्तः । भार्यायाः एकमेव मापकं BMI एव आसीत्, तथा च जीडीएम- रोगस्य निदानस्य सर्वे मापदण्डः स्वीक्रियः आसन् । जीएमडी- निदानं च्चिकित्सित- अभ्यासैः निष्कासितम् । भाषायाः किमपि प्रतिबन्धः न आसीत् । प्राथमिकशिक्षणानां पद्धतिगतगुणात्मकतायाः मूल्यांकनं कृतम् । १७४५ उद्धरणानि च् परीक्षायां गृहीताः, ७० अध्ययनेषु (द्वयं अप्रकाशितम्) ६७१,९४५ स्त्रियां (५९ कोहर्ट्स् तथा ११ केस-कण्ट्रोलस्) सम्मिलिताः। अधिकांशं अध्ययनं उच्च- मध्यम- गुणवत्तायाः आसीत् । सामान्यं बीएमआई- ं प्राप्ताः स्त्रियां तुल्यम्, अयोग्यीकृत- ण्वुल्लिङ्गेन जीएमडी- ं प्राप्ताः स्त्रियां 0. 75 (९५% विश्वास- अन्तरालम् [सीआई] 0. 69- 0. 82) आसन् । अतिवृष्टिः, मध्यमवृष्टिः, रोगाग्रवृष्टिः स्त्रियाणां ओ. आर. क्रमशः 1. 97 (95% CI 1. 77 to 2. 19), 3. 01 (95% CI 2. 34 to 3. 87) तथा 5. 55 (95% CI 4. 27 to 7. 21) आसीत् । प्रति १ कि. ग्रा. मी. - २- भारं बृद्धिः, जी. डी. एम. प्रबलता ०. ९२% (९५% आई. आई. ०. ७३- १. १०) वृद्धिः अभवत् । गर्भधारणपूर्वकस्य BMI- आङ्केयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्ये गर्भधारणस्य योजनां कुर्वन् स्त्रियां परामर्शं ददाति चेत्, एतत् सूचना महत् अस्ति। |
456304 | अस्वास्थ्यकरं व्यवहारं प्रायः समवेतम् भवति । अस्मिन् अध्ययने शिक्षायाः जीवनशैलीयाः सम्बन्धस्य विश्लेषणं कृतम्, यस्मिन् अनेकेषु जोखिमयुक्त व्यवहारस्य सामाजिक-आर्थिकपरिवर्तनं कालान्तरे एव कृतम्। तन्त्रविधिः बेल्जियमस्य स्वास्थ्यसम्बन्धि साक्षात्कारसर्वेक्षणस्य १९९७, २००१, २००४ इत्यस्य क्रॉस-सेक्शनल-डेटाः विश्लेषणं कृतवन्तः । अस्मिन् अध्ययने १५ वर्षं यावत् आयुः यावत् जनाः एव सम्मिलिताः सन्ति, येषु अस्मिन् विषये स्वास्थ्यविषयक व्यवहारस्य शिक्षायाः सूचनाः सन्ति (n = ७४३१, n = ८१४२, n = ७४५९) । जीवनशैली सूचकाङ्कः चत्वारः अस्वस्थव्यवहारः धूम्रपानं धूम्रपानं धूम्रपानं, जोखिमयुक्तं धूम्रपानं, शारीरिकक्रियायाः चलनं च निरोगी आहारः च अवलम्ब्य निर्मितः। जीवनशैली सूचकाङ्कः निम्नः (०- २) उच्चः (३- ४) इति विभक्तः। बहुविध-प्रतिकूलव्यवहारस्य सामाजिक-आर्थिक-असमानतायाः आकलनार्थं लिंग-विवर्जितं तार्किक-प्रतिगमनं कृत्वा संक्षेप-मापकं यथा-असमानता-संख्यानं (Odds Ratio) (OR) तथा सापेक्ष-असमानता-संख्यानं (Relative Index of Inequality) (RII) (RII) (RII) (RII) (RII) (RII) (RII)) गणनाम् कृतम् । परिणामः प्रौढजनसङ्ख्यायाः ७.५ प्रतिशतं जनाः त्रयाणां चत्वारः अस्वस्थव्यवहारं कुर्वन्ति स्म । निम्नशिक्षितपुरुषेषु अधिकं जोखिमं भवति । पुरुषानां मध्ये अपि ओआरः २००१ तमे वर्षे १.६ तः २००४ तमे वर्षे ३.४ यावत् लक्षणीयतया वर्धितः (पी = ०.०२९) । स्त्रीणां मध्ये शल्यक्रियायां वृद्धिः कमः आसीत् । आरआईआई-संख्येय-संख्येय-संख्येय-संख्येय-संख्येययोः मध्ये न पुरुषानां न च स्त्रियाणां मध्ये किञ्चिदपि भिन्नता आसीत् । निष्कर्षः बहुविध-संकट-व्यवहारः निम्नशिक्षितजनानां मध्ये अधिकः सामान्यः अस्ति । २००१ तः २००४ पर्यन्तं पुरुषाणां सामाजिक-आर्थिकभेदस्य वृध्दिः अभवत् । अतः स्वास्थ्यप्रवर्तककार्यक्रमेषु निम्न सामाजिक-आर्थिकवर्गानां च लक्ष्यीकृत्य जोखिमयुक्ताः व्यवहारः अपि लक्ष्यीकृत्य भवितुम् अर्हति । |
457630 | उद्देश्यः अशक्तता-सङ्क्रमितजीवनवर्षाणां (डीएएलवाय) परिमाणं च सामाजिक-आर्थिकविकासस्य राष्ट्रीयस्तरेषु सह संबन्धं च दृष्ट्या विकलांगानां जनानां स्वास्थ्यभारस्य वैश्विकप्रवृत्तेः मूल्यांकनम्। पद्धतयः वैश्विक-प्रदेशिक-राष्ट्रिय-प्रमाणं, कच्ची-दरं, तथा आयु-मानकीकृत-दरं च रोगाणां वैश्विक-भारस्य अध्ययन-२०१५-संस्थया प्राप्ताः। मानवविकाससूचकः प्रतिव्यक्ति सकल-देशीय-उत्पादकः च देश-स्तरीय-अन्य-सूचकाः अन्ताराष्ट्रिय-उपलब्ध-सूचिका-स्थानेभ्यः प्राप्ताः । वय्कया मानकीकृतं डेल्-एय- रेटं सामाजिक- आर्थिकपरिवर्तकानां च सम्बन्धं परीक्षयाम् प्रतिगमन विश्लेषणम् उपयुज्यते । परिणामः विश्वव्यापी DALY- संख्यायां मोतस्य दृष्टिहानिः 89. 42% वर्धितः, 2048। 18 (95% CI [confidence interval]: 1457. 60- 2761. 80) सहस्रशः सन् 1990 तः 3879. 74 (95% CI: 2766. 07 - 5232. 43) सहस्रशः सन् 2015 (P < 0. 001) । वयस् च देशे च समायोजनानन्तरं स्त्रियांषु उच्चतरं DALY संख्या ३१५.८३ (९५%CI: २३७.१७- ३९४.४) च क्रूड रेट् ३८.२९ (९५%CI: ३५.३५- ४१.२३) च आसीत् (सर्वतः P < ०.००१) । वय्कः- मानकीकृतं DALY दरं निम्न मानव विकास सूचकांक (HDI) देशेषु अधिकम् आसीत्, 91.03 (95%CI: 73.04-108.75) निम्न HDI, 81.67 (95%CI: 53.24-108.82) मध्यम HDI, 55.89 (95%CI: 36.87-69.63) उच्च HDI, 17.10 (95%CI: 13.91-26.84) अति उच्च HDI देशेषु (P < 0.01) । २०१५ तमे वर्षे राष्ट्रीय-आयुः-मानकीकृतं डेल्-आयुः-दरं मानव-मानकीकरण-सूचक-सूचकयोः (आर२ = ०.४८९, पी < ०.००१) प्रतिव्यक्ति सकल-स्थानीय-उत्पादनेन (आर२ = ०.३३१, पी < ०.००१) च प्रतिकूलरूपेण सह सम्बद्धम् आसीत् । चरणबद्ध बहुव्रीहिः प्रतिगमनं दर्शयति यत् एचडीआई अन्यानां भ्रान्तिरुत्पादानां कृते समायोजनं कृत्वा २०१५ तमे वर्षे राष्ट्रीय- आयुः- मानकीकृतं डेल्-एय् रेट्-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येय-संख्येयसंख्येय-संख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख्येयसंख विश्वस्वास्थ्यसंस्थायाः तथा विजन २०२०-प्रक्रमेण च अतीव प्रयासः कृतः अपि च, १९९० तः २०१५ यावत् कातरक्तेन दृष्टिहानिः विश्वव्यापी स्वास्थ्यभारः वर्धितः। |
461550 | कारणं आनुवंशिकं रूपं च कार्य्यतया स्पष्टं कर्तुं जीनोमसंपादनस्य प्रविधिः आवश्यकः अस्ति । प्रकार- II प्रोकैरियोटिक CRISPR (क्लस्टर्ड रेगुलरली इंटरस्पेस्ड शॉर्ट पालिन्ड्रोमिक रिपीट्स) / कैस एडाप्टिव्ह इम्यून सिस्टम आरएनए- गाइडेड साइट- स्पेसिफिक डीएनए क्लिव्हेज सुगम्य करणीया दर्शितया अस्ति । वयं द्वौ भिन्नप्रकारौ CRISPR/Cas प्रणालीं निर्मिताः, तथा च प्रदर्शयामः यत् Cas9 न्यूक्लेयसस्य निर्देशं लघु-आरएनएभिः क्रियते, येन मानव-माउस-कोशिकाणां अन्तर्जातीय-अनुवांशिक-स्थानेषु सटीकं विभक्तिः क्रियते। Cas9 अपि एकं निच् एन्जाइम् रूपेण परिवर्तयितुं शक्यते येन किञ्चित् न्यूनं उत्परिवर्तकत्वेन समलङ्कार-निर्देशित- मरम्मतम् सुगम्यं भवेत् । अन्ततः, बहुविधं मार्गदर्शक-अनुक्रमं एकस्मिन् CRISPR-सूत्रे संकेतः कर्तुं शक्यते, येन स्तनधारीनां जीनोमस्य अन्तर्गतम् अनेकानां स्थानेषु समकालिक-संपादनं कर्तुं शक्यते, आरएनए-निर्देशित-न्यूक्लेअस-प्रौद्योगिकस्य सुलभः प्रोग्राम्बल्यः व्यापकः च उपयोगिताः च प्रदर्शिताः। |
469066 | कोर्टीकोजेनेसिस-समये पिरामिडाल-न्यूरोन् (cortical neurons) -इषु (~80%) विमृदुल-क्षेत्रात् उत्पद्यन्ते, बहुध्रुव-चरणात् गत्वा द्विध्रुव-स्थाने परिवर्तन्ते, ततः रेडियल-ग्लिया-मण्डलम् (radial glia) प्रति आलिप्तं भवति, ततः कोर्टेक्स-मण्डलस्य अन्तर्गतम् उचितं स्थानं गच्छन्ति । पिरामिडाल-न्यूरोन्स् त्रिज्या-प्रवाहेण गच्छन्ति, अतः ते उप-कक्ष-मध्यवर्ती क्षेत्रेषु, तयोः अन्तर्-न्यूरोन्स् तथा अक्ष-तन्तु-प्रवाहेण समृद्धेषु क्षेत्रेषु ग्लियल्-अवशिष्टेषु (glial substrate) अस्थिषु स्थिरीभूताः भवन्ति । वयम् लमेलिपोडिन (Lpd) इत्यस्य भूमिकायाः परीक्षां कृतवन्तः, यस्मिन् लमेलिपोडिनम् (Lpd) इत्यस्य समानाधिकरणं अस्ति, यस्मिन् न्युरोनल प्रवासनस्य च ध्रुवीकरणस्य प्रमुखः नियामकः अस्ति, कैनोर्हाबिडिट् एलिगन्स-मृगस्य (Caenorhabditis elegans) मध्ये, कोर्टिकोजेनिस-मृगस्य (corticogenesis) मध्ये। Lpd-अवसायाद् द्विध्रुवीयपिरामिडियल् न्यूरोन्स्, न कोष्ठकस्य भाग्यं प्रभावितं, न तु रेडियल-ग्लियल्-प्रवाहेण, टन्जेन्शिअल-प्रवाहेण गच्छन्ति । यन्त्रवत्, Lpd- घटः SRF- क्रियाकलापं घटयति, अयं एकः लिपिकरणकारकः अस्ति, यः बहुलरूपेण अपूर्वरूपेण बहुलरूपेण आक्टिनस्य अनुपातस्य परिवर्तनैः विनियमितः भवति । अतः Lpd-अवसाहः SRF-नाम्नि पिरामिडियन् न्यूरोन्स् प्रति निर्देशं करोति यत् ते ग्लिया-मण्डलम् प्रति रडियल्-प्रवासमार्गं विहितं कुर्वन् तु न किञ्चित् टान्जेन्शियल-प्रवास-प्रवृत्तौ। |
471921 | वायुप्रदूषणम् विषमजातीयम्, जटिलम् वायूनां, द्रवानां, कणानां च मिश्रणम् अस्ति । महामारीविज्ञानाभ्यासात् हृदयविकाराणां घटनायाः जोखिमं वर्धते इति दर्शयति, यदा किल दीर्घकालपर्यन्तम् अपि वर्तमानकालस्य परिवेशस्थ कणानां सान्निध्यं प्राप्नोति। अनेकेषु यन्त्रविज्ञानाय मार्गानां वर्णनम् कृतम् अस्ति, यथा- वृद्धिः रक्तस्राव- थ्रोम्बोसिस- प्रवृत्तिः, अरिथ्मिआ, तीव्र- धमन्य् वासोसंस्करणम्, प्रणालीगत- ज्वलन- प्रतिक्रिया, तथा एथेरोस्क्लेरोसिस- रोगस्य दीर्घकालिका उत्कर्षः । अस्मिन् वक्तव्ये वायुप्रदूषणं हृदयरोगादिविषयेषु ग्रन्थाः च विस्तृतं समीक्षां स्वास्थ्यसेवाप्रौढाः नियामकसंस्थाः च उपलभयितुं अभिप्रेतम् अस्ति । एतदतिरिक्तं जनस्वास्थ्यस्य तथा नियमनविषयकानां नीतिनां सम्बन्धेषु एतयोः निष्कर्षानां प्रभावः विषयेषु उल्लिखितः अस्ति । अस्मिन् स्वास्थ्यसेवा प्रदातॄणां तथा तेषां रोगिणां कृते व्यावहारिकानि शिफारसानि दीयन्ते । अन्वयः - "अपि चैवं, तथापि, न चैवं, तथापि, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं, न चैवं" इति। |
485020 | प्रकरणप्रबन्धस्य प्राथमिकं लक्ष्यम् एव यत् उपचारस्थानेषु सेवायाः समन्वयः भवेत्, तथा समुदायस्य अन्यप्रकारानां सेवाभिः सह पदार्थप्रयोगस्य सेवायाः एकीकरणं भवेत्, यथा आवासं, मानसिकस्वास्थ्यं, चिकित्सा, सामाजिकसेवा च। तथापि प्रकरणप्रबन्धः एकः समग्रः निर्माणः अस्ति, यस्मिन् अनेकानि प्रमुखानि आयामाः सन्ति, यानि प्रकरणप्रबन्धस्य व्याप्तिसम्बन्धः, रेफरलप्रक्रियायाः व्यवस्थापनस्य स्तरः, प्रकरणप्रबन्धकार्यक्रमाणां स्थानः (स्थाने, स्थाने वा उभयतः) च अन्तर्भवन्ति । अस्मिन् अध्ययने विषये विषये प्रबन्धनस्य विशिष्टाः आयामाः, औषध-व्यसन-उपचारस्य बहिः-रुग्ण-सहाय्यक-सेवायाः उपयोगः च अध्ययनं कृतम् । सामान्यतया, परिणामैः सूचितम् अस्ति यत्, निवेदने प्रक्रियायां अधिकः सक्रियः प्रकरणप्रबन्धः, तथा च स्थल-बाह्य-प्रबन्धः, मादकद्रव्याणां दुरुपयोगेन ग्रसितानां जनाः स्वास्थ्यसेवायाः, सामाजिकसेवायाः च अधिकं उपयोगं करिष्यन्ति इति अस्मिन् पूर्वानुमानेन सह सर्वाधिकं समन्वितः अस्ति । तथापि, एते प्रभावः सामान्य-स्वास्थ्य-सेवायां तथा मानसिक-स्वास्थ्य-सेवायां विशिष्टाः सन्ति । सामाजिकसेवायाः उपयोगे अथवा पश्चात्तस्य देखभाल योजनायां प्रकरणाः प्रबन्धनस्य प्रभावः अल्पः दृश्यते । |
496873 | रक्तवाहिनी- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर- ज्वर-ज्वर- ज्वर- ज्वर-ज्वर-ज्वर-ज्वर-ज्वर-ज्वर-ज्वर-ज्वर-ज्वर-ज्वर-ज्वर-ज्वर-ज्वर-ज्वर-ज्व त्वक् च, तस्य विशालसंवाहिकायाः कारणात्, शीततापमानानां प्रभावेण, तथा च प्रायः स्थिरीकरणस्य उपस्थितीयाम्, अनेकानां विशिष्टानां तथा अनभिहितानां संवाहिकालङ्कारस्य सिंड्रोमानां मध्ये सम्मिलितः अस्ति, ये स्थानीकृत-स्व-सीमित-व्यापक-जीवन-धमनीया बहु-अङ्ग-रोगाः भवन्ति । रक्तवाहिन्याम् ज्वरस्य अनुकरणं न कर्तुं त्वक् ज्वरस्य निदानार्थं बायोप्सीयाः पुष्टिः आवश्यकः, यत्र तीव्रं लक्षणं (फिब्रिनोइड नेक्रोसिस), दीर्घकालिनं लक्षणं (एन्डरटेराइटिस ओब्लिटेरन्स), अथवा भूतकालिनं लक्षणं (सञ्चलित आटेरिटिसस्य अकोशिकीं स्कारं) च विज्ञातुं, तथा च बाह्य- रक्तवाहिन्याम् लक्षणं यथा- पैटर्नयुक्ताः फाइब्रोसिसः अथवा कोलेजनोलिटिक ग्रान्युलोमाः विहितं भवेत् । यद्यपि वास्कुलिट् इति रोगस्य कारणं वर्गीकृत्य, अनेकेषु प्रकरणेषु कारणं न दृश्यते, एकेन कारणवशात् रोगस्य अनेकानि भिन्नानि क्लिनिकोपाथोलॉजिकल-प्रकृतिः उत्पद्यन्ते । अतः त्वक्संवहनीरोगस्य वर्गीकरणं शरीरशास्त्रीयदृष्ट्या नैव आकारस्य तथा मुख्यप्रदाहप्रतिक्रियायाः निर्धारणेन उत्तमम् । ये हिस्टोलॉजिकल-प्रारूपेषु रोगजनकेषु यन्त्रानाम् सह सहसंबन्धः अस्ति, ये प्रत्यक्ष-प्रतिकार-प्रदीपन-परीक्षा, न्यूट्रॉफिल-विरोधी-साइटोप्लास्मिक-प्रतिसर्पिः (ANCA) स्थितिः, एवं प्रणालीगत-रोगस्य कार्य-अभ्यासात् प्राप्ताः निष्कर्षः, विशिष्ट-निदानं, तथा अन्ततः अधिक-प्रभावी चिकित्साम् अनुज्ञातं कुर्वन्ति । अस्मिन् लेखे, त्वक् संधिवातस्य रोगनिदानस्य निकषं, वर्गीकरणं, महामारीविज्ञानं, कारणं, रोगजननम्, तथा त्वक् संधिवातस्य रोगिणः मूल्यांकनं केन्द्रं कृत्वा अस्मिन् लेखे समीक्षा कृतम् अस्ति । |
502591 | E2F प्रोटीनः प्रतिलेखनं सक्रियं वा दमनं च कर्तुं शक्नोति। मिटोजेनिकः उत्तेजनायाः पश्चात्, दमनकारी E2F4- p130- हिस्टोन- डेसेटिलेस् (E2F4- p130- histone deacetylase) सम्भ्रमणम् उद्दिश्य प्रवर्तकानां सह सम्बद्धं भवति, सक्रियं जातं (E2F1, -2, and -3) च सह सम्बद्धं भवति। हिस्टोनस् H3 तथा H4 च समये अति- एसिटिलेटिभं भवति, किन्तु इदम् पूर्व- आवश्यकता अस्ति वा E2F- बन्धनस्य परिणामम् इति अस्पष्टम् अस्ति । अत्र वयं प्रदर्शयतिमः यत् ई२एफ-प्रजातिः मानवकोशिकायां लक्ष्यक्रोमाटिनस्य अति-असिटिलेशनार्थं आवश्यकम् अस्ति । द्रव- उत्तेजित- टी९८जी- कोष्ठेषु प्रबल- नकारात्मक- (डीएन) ई२एफ१ उत्परिवर्तकस्य अतिप्रदर्शनं सर्वम् ई२एफ- बन्धनं, एच४- एसिटिलेशनम्, आंशिकतया अपि एच३- एसिटिलेशनम् अवरोधितवान् । लक्ष्यजनानां सक्रियता तथा एस- चरणप्रवेशः अपि DN E2F1 द्वारा अवरोधितः आसीत् । इतः परम्, E2F1 इत्यस्य इक्टोपिक- सक्रियणम् H3 तथा H4 इत्यस्य एसिटिलेसनं शीघ्रं प्रवर्तयत्, यस्मात् इक्टोपिक- सक्रियणम् H3 तथा H4 इत्यस्य एसिटिलेसनं शीघ्रं प्रवर्तयत्, यस्मात् इक्टोपिक- सक्रियणम् H3 तथा H4 इत्यस्य एसिटिलेसनं शीघ्रं प्रवर्तयत्, यस्मात् इक्टोपिक- सक्रियणम् E2F इत्यस्य प्रत्यक्षं भूमिकां प्रदर्शयति । E2F1 पूर्वं हिस्टोन एसिटिल् ट्रान्सफेरैस् (HATs) p300/CBP तथा PCAF/GCN5 इत्यनेन बद्धं भवति इति प्रदर्शितम् । अस्मिन् हस्ते, इक्टोपिकल् य रूपेण व्यक्तं E2F1 अपि असम्बन्धितम् HAT Tip60-ं बद्धवान्, तथा Tip60-संकुले पञ्च उपविभागाः (Tip60, TRRAP, p400, Tip48, Tip49) लक्ष्यप्रवर्तकान् जीवन् यन् तरे निश् चयन् । अपि च, E2F- आश्रित- क्रमेटिन्- प्रति टिप्- ६०- र्- क्रमाङ्कः सीरम- उत्तेजनाय अनन्तरं G{}- यान्तरे अभवत् । अस्मिन् अनुमानः अस्ति यत् बहुविध-एच्-एट्-संकुलाः क्रियाकलापाः ई-२-एफ-निर्भर-एसिटिलेसनम्, प्रतिलेखनम्, एस-चरण-प्रवेशम् च कारयन्ति । |
502797 | तन्त्रकोशानां भाग्यं च कार्यम् च परिवर्त्य लघु अणुः महत्वपूर्णं अवसरं ददाति यत् तन्त्रकोशानां उपचारात्मक क्षमतायाः पूर्णतया उपयोगं कर्तुं अनुमन्त्रयति। लघु-अणुभ्यः तर्कसंगतम् अभिकल्पनं च स्व-नवनीकरणम्, भेदः, पुनर्प्रोग्राम्म्णं च मूलभूतानि यन्त्रानि अन्वेषणयितुं उपयोगीनि यौगिकानि परिगणयन्ति तथा अन्तर्जातीय-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्ग-अङ्गानि च पुनर्निर्माणार्थं लक्ष्ययन्ती कोष्ठ-आधारित-चिकित्सायाः तथा उपचारात्मक-औषधिनां विकासं सुगमं कुर्वन्ति। अत्र वयं वैज्ञानिक-चिकित्सा-प्रगतेः, तथा च स्टेम सेल्-बायोलोजी-नवस्थापन-चिकित्सा-क्षेत्रे रासायनिक-प्रयोजनानां उपयोगस्य नूतन-दृष्टि-दृष्टि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि-आदि- |
515489 | अनेके प्रोटीन-कोडिङ् ओन्कोफेटल जीनः मूरिन-मनुष्याणां भ्रूण-यकृतयोः उच्च-अभिव्यक्तौ सन्ति, प्रौढ-यकृतयोः च निष्क्रियः सन्ति । हेपेटिक- एन्कोफेटल- जीनानां प्रोटीन- उत्पादनाः हेपेटोसेलुलर कार्सिनोमा (HCC) पुनः प्रादुर्भावस्य क्लिनिकल- मार्कररूपेण तथा HCC- इत्यस्य उपचारात्मक- लक्षणाय च उपयोगिताः । अत्र वयं चूडाणां भ्रूणानां च प्रौढानां यकृतानां दीर्घ- नन्कोडिन्ग- आरएनए (lncRNAs) -नां अभिव्यक्ति- प्रोफाइलानि परीक्षयामः । अनेके भ्रूण- यकृत- lncRNAs इति च् अभिज्ञातम्; एतेषु एकः, lncRNA- mPvt1, एकः oncofetal RNA अस्ति, यः कोष्ठ- प्रवर्धनम्, कोष्ठ- चक्रं, च मृग- कोष्ठानां स्टेम- कोष्ठ- इव गुणानां अभिव्यक्तिम् च् उत्तेजितं करोति इति ज्ञातम् । रोचकं यत्, अस्मिन् विषये ज्ञातम् यत् मानव- lncRNA- hPVT1 HCC ऊतकेषु उपरि- विनियोजितः आसीत्, तथा च अधिक- lncRNA- hPVT1 अभिव्यक्तिः असिद्धं क्लिनिकल- प्रोगनोस् आसीत् । HCC कोष्ठानां कोष्ठप्रसारणम्, कोष्ठचक्रं, तथा स्टेम- कोष्ठसदृश गुणानां विषये lncRNA- hPVT1 इत्यस्य प्रातिपदिकप्रभावः in vitro तथा in vivo- उपक्रमयोः प्रयोगैः पुष्टीकृतः। अपि च, एमआरएनए अभिव्यक्ति प्रोफाइल- दत्ताः प्रदर्शिताः यत् एसएमएमसी- ७७२१ कोष्ठकेषु इङ्सीआरएनए- एचपीवीटी- १ इत्यनेन कोष्ठचक्रस्य जीनानां श्रृंखलाः अप- नियमनं कृतम् । आरएनए-अवच्छेदनं द्रव्यमान-विभागाय प्रयोगैः एनओपी-२ आरएनए-बाध्यप्रथिने इति अस्मिन् निश्चीयताम्, यः lncRNA-hPVT1 प्रति बाधते। अस्मिन् विषये पुष्टिः अभवत् यत् lncRNA- hPVT1 NOP2 प्रतिरोधं NOP2 प्रोटीनानां स्थिरीकरणं वर्धयित्वा NOP2 प्रतिरोधं वर्धयत्, तथा च यत् lncRNA- hPVT1 कार्यम् NOP2 उपस्थितीभ्यः अवलम्ब्यते। अस्मिन् अध्ययने प्रतीयते यत् अनेकानां इण् सी आर एन ए- रसायनानां अभिव्यक्तिः यकृतस्य प्रारम्भिक विकासकाले वर्धते, तथा च एच सी सी- यस्य नवनिदानं कर्तुम् यकृतस्य उपयोगः कर्तुं शक्यते। LncRNA- hPVT1 NOP2 प्रोटीनं स्थिरीकृत्य HCC कोष्ठेषु कोष्ठप्रसारणं, कोष्ठचक्रं, तथा स्टेम- कोष्ठसदृशानां गुणानां प्राप्तिं च वर्धयति । lncRNA- hPVT1/ NOP2 मार्गस्य नियमनं HCC रोगस्य उपचारस्य कृते लाभकारी भवति। |
516867 | एककोशिकायुक्ते युकार्योटिकजीविनः युकार्योटानां वृद्धावस्थायाः सम्यक् अवगताय लोकप्रियं प्रतिमानप्रणालीम् प्रतिपादयन्ति । कण्डीडा अल्बिकान्सः बहुरूपी कवकः, एकस्य कक्षस्य वृद्धावस्थायाः अन्यः विशिष्टः मॉडलः दृश्यते, यस्मिन् सकारोमाइसिस सेरेविसीया इति कण्डीडाः तथा स्किजोसाकारोमाइसिस पोम्बे इति विभक्ति कण्डीडाः अपि सन्ति । कण्डीडा-कोशिकाः द्वयोः प्रकारयोः, खमीर-कोशिकायाः (ब्लास्टोस्पोरा) रूपे च हाइफाल-कोशिकायाः (फिलामेण्टस) रूपे च समानं प्रतिकृति-जीवनं भवति । शरीरस्य स्वरूपपरिवर्तनं लाभयित्वा वयं विभिन्न-युगस्य कोष्ठिकाः प्राप्तुं शक्नुमः। वृद्ध- कण्डीडा- कोष्ठिकाः ग्लाइकोजेन- तथा च ऑक्सिडेटिभ्- रूपेण क्षतिग्रस्तानि प्रथिनाः संचययन्ति । SIR2 इति जीनेन विलोपनेन जीवायुः क्षीणते, SIR2 इति जीवाणुनाम् अतिरिक्तं प्रतिलिपिं समाविष्टं कृत्वा जीवायुः वर्धते, यतो हि S. cerevisiae इत्यनेन सह Sir2 इत्यपि C. albicans इत्यनेन च सेलुलरवृद्धिकरणं नियमनं करोति। Sir2- विलोपनेन अतिरिक्त- क्रोमोसोमल आरडीएनए अणुः न संचय्यते, किन्तु मदर- कोष्ठिकासु ऑक्सिडाइज्ड प्रोटीनानां प्रतिधारणं प्रभावितं भवति, अतः इदम् सूचितम् यत् अतिरिक्त- क्रोमोसोमल आरडीएनए अणुः C. albicans- मे सेलुलर- वृद्धावस्थायां सम्बद्धः न भवेत् । इयं नवीनं वृद्धावस्थायाः रूपं, यया वृद्धकोशिकाणां कुशल-महा-मात्रायाः पृथक्करणं सम्भवति, सेलुलर-वृद्धावस्थायाः जैव-रासायनिक-वर्णनं, जीनोमिक्स-प्रोटियोमिक्स-अध्ययनं च सुगमं कर्तुं शक्नोति, तथा एस. सेरेविसीया सहिते अन्येषु जीवजातिषु अवलोकितानि वृद्धावस्थायाः मार्गानि सत्यापितुं साहाय्यं कर्तुं शक्नोति। |
This dataset is part of the Bharat-NanoBEIR collection, which provides information retrieval datasets for Indian languages. It is derived from the NanoBEIR project, which offers smaller versions of BEIR datasets containing 50 queries and up to 10K documents each.
This particular dataset is the Sanskrit version of the NanoSciFact dataset, specifically adapted for information retrieval tasks. The translation and adaptation maintain the core structure of the original NanoBEIR while making it accessible for Sanskrit language processing.
This dataset is designed for:
The dataset consists of three main components:
If you use this dataset, please cite:
@misc{bharat-nanobeir,
title={Bharat-NanoBEIR: Indian Language Information Retrieval Datasets},
year={2024},
url={https://huggingface.co/datasets/carlfeynman/Bharat_NanoSciFact_sa}
}
This dataset is licensed under CC-BY-4.0. Please see the LICENSE file for details.